Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 6

Rig Veda Book 6. Hymn 6

Rig Veda Book 6 Hymn 6

पर नव्यसा सहसः सूनुमछा यज्ञेन गातुमव इछमानः

वर्श्चद्वनं कर्ष्णयामं रुशन्तं वीती होतारन्दिव्यं जिगाति

स शवितानस्तन्यतू रोचनस्था अजरेभिर्नानदद्भिर्यविष्ठः

यः पावकः पुरुतमः पुरूणि पर्थून्यग्निरनुयाति भर्वन

वि ते विष्वग वातजूतासो अग्ने भामासः शुचे शुचयश्चरन्ति

तुविम्रक्षासो दिव्या नवग्वा वना वनन्ति धर्षता रुजन्तः

ये ते शुक्रासः शुचयः शुचिष्मः कषां वपन्ति विषितासो अश्वाः

अध भरमस्त उर्विया वि भाति यातयमानो अधि सानु पर्श्नेः

अध जिह्वा पापतीति पर वर्ष्णो गोषुयुधो नाशनिः सर्जाना

शूरस्येव परसितिः कषातिरग्नेर्दुर्वर्तुर्भीमो दयते वनानि

आ भानुना पार्थिवानि जरयांसि महस्तोदस्य धर्षता ततन्थ

स बाधस्वाप भया सहोभि सप्र्धो वनुष्यन वनुषो नि जूर्व

स चित्र चित्रं चितयन्तमस्मे चित्रक्षत्र चित्रतमं वयोधाम

चन्द्रं रयिं पुरुवीरं बर्हन्तं चन्द्र चन्द्राभिर्ग्र्णते युवस्व


pra navyasā sahasaḥ sūnumachā yajñena ghātumava ichamānaḥ

vṛścadvanaṃ kṛṣṇayāmaṃ ruśantaṃ vītī hotārandivyaṃ jighāti

sa śvitānastanyatū rocanasthā ajarebhirnānadadbhiryaviṣṭhaḥ

yaḥ pāvakaḥ purutamaḥ purūṇi pṛthūnyaghniranuyāti bharvan

vi te viṣvagh vātajūtāso aghne bhāmāsaḥ śuce śucayaścaranti

tuvimrakṣāso divyā navaghvā vanā vananti dhṛṣatā rujanta


ye te śukrāsaḥ śucayaḥ śuciṣmaḥ kṣāṃ vapanti viṣitāso aśvāḥ


adha bhramasta urviyā vi bhāti yātayamāno adhi sānu pṛśne


adha jihvā pāpatīti pra vṛṣṇo ghoṣuyudho nāśaniḥ sṛjānā

ś
rasyeva prasitiḥ kṣātiraghnerdurvarturbhīmo dayate vanāni

ā
bhānunā pārthivāni jrayāṃsi mahastodasya dhṛṣatā tatantha

sa bādhasvāpa bhayā sahobhi spṛdho vanuṣyan vanuṣo ni jūrva

sa citra citraṃ citayantamasme citrakṣatra citratamaṃ vayodhām

candraṃ rayiṃ puruvīraṃ bṛhantaṃ candra candrābhirghṛṇate yuvasva
egil saga lyric| egil saga lyric
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 6