Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 66

Rig Veda Book 6. Hymn 66

Rig Veda Book 6 Hymn 66

वपुर्नु तच्चिकितुषे चिदस्तु समानं नाम धेनु पत्यमानम

मर्तेष्वन्यद दोहसे पीपाय सक्र्च्छुक्रं दुदुहे पर्श्निरूधः

ये अग्नयो न शोशुचन्निधाना दविर्यत तरिर्मरुतो वाव्र्धन्त

अरेञवो हिरण्ययास एषां साकं नर्म्णैः पौंस्येभिश्च भूवन

रुद्रस्य ये मीळ्हुषः सन्ति पुत्रा यांश्चो नु दाध्र्विर्भरध्यै

विदे हि माता महो मही षा सेत पर्श्निः सुभ्वे गर्भमाधात

न य इषन्ते जनुषो.अया नवन्तः सन्तो.अवद्यानि पुनानाः

निर्यद दुह्रे शुचयो.अनु जोषमनु शरिया तन्वमुक्षमाणाः

मक्षू न येषु दोहसे चिदया आ नाम धर्ष्णु मारुतन्दधानाः

न ये सतौना अयासो मह्ना नू चित सुदानुरव वासदुग्रान

त इदुग्राः शवसा धर्ष्णुषेणा उभे युजन्त रोदसी सुमेके

अध समैषु रोदसी सवशोचिरामवत्सु तस्थौ न रोकः

अनेनो वो मरुतो यामो अस्त्वनश्वश्चिद यमजत्यरथीः

अनवसो अनभीशू रजस्तूर्वि रोदसी पथ्या याति साधन

नास्य वर्ता न तरुता नवस्ति मरुतो यमवथ वजसातौ

तोके वा गोषु तनये यमप्सु स वरजं दर्ता पार्ये अध दयोः

पर चित्रमर्कं गर्णते तुराय मारुताय सवतवसे भरध्वम

ये सहांसि सहसा सहन्ते रेजते अग्ने पर्थिवी मखेभ्यः

तविषीमन्तो अध्वरस्येव दिद्युत तर्षुच्यवसो जुह्वो नाग्नेः

अर्चत्रयो धुनयो न वीरा भराजज्जन्मानो मरुतो अध्र्ष्टाः

तं वर्धन्तं मारुतं भराजद्र्ष्टिं रुद्रस्य सूनुं हवसा विवासे

दिवः शर्धाय शुचयो मनीषा गिरयो नाप उग्रा अस्प्र्ध्रन


vapurnu taccikituṣe cidastu samānaṃ nāma dhenu patyamānam

marteṣvanyad dohase pīpāya sakṛcchukraṃ duduhe pṛśnirūdha


ye aghnayo na śośucannidhānā dviryat trirmaruto vāvṛdhanta

areñavo hiraṇyayāsa eṣāṃ sākaṃ nṛmṇaiḥ pauṃsyebhiśca bhūvan

rudrasya ye mīḷhuṣaḥ santi putrā yāṃśco nu dādhṛvirbharadhyai

vide hi mātā maho mahī ṣā set pṛśniḥ subhve gharbhamādhāt

na ya iṣante januṣo.ayā nvantaḥ santo.avadyāni punānāḥ


niryad duhre śucayo.anu joṣamanu śriyā tanvamukṣamāṇāḥ


makṣū na yeṣu dohase cidayā ā nāma dhṛṣṇu mārutandadhānāḥ


na ye staunā ayāso mahnā nū cit sudānurava vāsadughrān

ta idughrāḥ śavasā dhṛṣṇuṣeṇā ubhe yujanta rodasī sumeke

adha smaiṣu rodasī svaśocirāmavatsu tasthau na roka


aneno vo maruto yāmo astvanaśvaścid yamajatyarathīḥ


anavaso anabhīśū rajastūrvi rodasī pathyā yāti sādhan

nāsya vartā na tarutā nvasti maruto yamavatha vajasātau

toke vā ghoṣu tanaye yamapsu sa vrajaṃ dartā pārye adha dyo


pra citramarkaṃ ghṛṇate turāya mārutāya svatavase bharadhvam

ye sahāṃsi sahasā sahante rejate aghne pṛthivī makhebhya


tviṣīmanto adhvarasyeva didyut tṛṣucyavaso juhvo nāghneḥ

arcatrayo dhunayo na vīrā bhrājajjanmāno maruto adhṛṣṭāḥ


taṃ vṛdhantaṃ mārutaṃ bhrājadṛṣṭiṃ rudrasya sūnuṃ havasā vivāse

divaḥ śardhāya śucayo manīṣā ghirayo nāpa ughrā aspṛdhran
polyglot bible american bible society| polyglot bible american bible society
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 66