Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 67

Rig Veda Book 6. Hymn 67

Rig Veda Book 6 Hymn 67

विश्वेषां वः सतां जयेष्ठतमा गीर्भिर्मित्रावरुणावाव्र्धध्यै

सं या रश्मेव यमतुर्यमिष्ठा दवा जनानसमा बाहुभिः सवैः

इयं मद वां पर सत्र्णीते मनीषोप परिया नमसा बर्हिरछ

यन्तं नो मित्रावरुणावध्र्ष्टं छर्दिर्यद वां वरूथ्यं सुदानू

आ यातं मित्रावरुणा सुशस्त्युप परिया नमसा हूयमाना

सं यावप्नः सथो अपसेव जनाञ्छ्रुधीयतश्चिद यतथो महित्वा

अश्वा न या वाजिना पूतबन्धू रता यद गर्भमदितिर्भरध्यै

पर या महि महान्ता जायमाना घोरा मर्तायरिपवे नि दीधः

विश्वे यद वां मंहना मन्दमानाः कषत्रं देवासो अदधुः सजोषाः

परि यद भूथो रोदसी चिदुर्वी सन्ति सपशो अदब्धासो अमूराः

ता हि कषत्रं धारयेथे अनु दयून दरंहेथे सानुमुपमादिव दयोः

दर्ळ्हो नक्षत्र उत विश्वदेवो भूमिमातान दयां धासिनायोः

ता विग्रं धैथे जठरं पर्णध्या आ यत सद्म सभ्र्तयः पर्णन्ति

न मर्ष्यन्ते युवतयो.अवाता वि यत पयो विश्वजिन्वा भरन्ते

ता जिह्वया सदमेदं सुमेधा आ यद वां सत्यो अरतिरते भूत

तद वां महित्वं घर्तान्नावस्तु युवं दाशुषेवि चयिष्टमंहः

पर यद वां मित्रावरुणा सपूर्धन परिया धाम युवधिता मिनन्ति

न ये देवास ओहसा न मर्ता अयज्ञसाचो अप्यो नपुत्राः

वि यद वाचं कीस्तासो भरन्ते शंसन्ति के चिन निविदो मनानाः

आद वां बरवाम सत्यान्युक्था नकिर्देवेभिर्यतथो महित्वा

अवोरित्था वां छर्दिषो अभिष्टौ युवोर्मित्रावरुणावस्क्र्धोयु

अनु यद गाव सफुरान रजिप्यं धर्ष्णुं यद रणेव्र्षणं युनजन


viśveṣāṃ vaḥ satāṃ jyeṣṭhatamā ghīrbhirmitrāvaruṇāvāvṛdhadhyai

saṃ yā raśmeva yamaturyamiṣṭhā dvā janānasamā bāhubhiḥ svai


iyaṃ mad vāṃ pra stṛṇīte manīṣopa priyā namasā barhiracha

yantaṃ no mitrāvaruṇāvadhṛṣṭaṃ chardiryad vāṃ varūthyaṃ sudānū

ā
yātaṃ mitrāvaruṇā suśastyupa priyā namasā hūyamānā

saṃ yāvapnaḥ stho apaseva janāñchrudhīyataścid yatatho mahitvā

aśvā na yā vājinā pūtabandhū ṛtā yad gharbhamaditirbharadhyai

pra yā mahi mahāntā jāyamānā ghorā martāyaripave ni dīdha


viśve yad vāṃ maṃhanā mandamānāḥ kṣatraṃ devāso adadhuḥ sajoṣāḥ


pari yad bhūtho rodasī cidurvī santi spaśo adabdhāso amūrāḥ


tā hi kṣatraṃ dhārayethe anu dyūn dṛṃhethe sānumupamādiva dyoḥ

dṛḷho nakṣatra uta viśvadevo bhūmimātān dyāṃ dhāsināyo


tā vighraṃ dhaithe jaṭharaṃ pṛṇadhyā ā yat sadma sabhṛtayaḥ pṛṇanti

na mṛṣyante yuvatayo.avātā vi yat payo viśvajinvā bharante

tā jihvayā sadamedaṃ sumedhā ā yad vāṃ satyo aratirte bhūt

tad vāṃ mahitvaṃ ghṛtānnāvastu yuvaṃ dāśuṣevi cayiṣṭamaṃha


pra yad vāṃ mitrāvaruṇā spūrdhan priyā dhāma yuvadhitā minanti

na ye devāsa ohasā na martā ayajñasāco apyo naputrāḥ


vi yad vācaṃ kīstāso bharante śaṃsanti ke cin nivido manānāḥ

d vāṃ bravāma satyānyukthā nakirdevebhiryatatho mahitvā

avoritthā vāṃ chardiṣo abhiṣṭau yuvormitrāvaruṇāvaskṛdhoyu

anu yad ghāva sphurān ṛjipyaṃ dhṛṣṇuṃ yad raṇevṛṣaṇaṃ yunajan
da vinci proportion| da vinci proportion
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 67