Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 7

Rig Veda Book 6. Hymn 7

Rig Veda Book 6 Hymn 7

मूर्धानं दिवो अरतिं पर्थिव्या वैश्वानरं रत आ जातमग्निम

कविं सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः

नाभिं यज्ञानां सदनं रयीणां महामाहावमभिसं नवन्त

वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः

तवद विप्रो जायते वाज्यग्ने तवद वीरासो अभिमातिषाहः

वैश्वानर तवमस्मासु धेहि वसूनि राजन सप्र्हयाय्याणि

तवां विश्वे अम्र्त जायमानं शिशुं न देवा अभि सं नवन्ते

तव करतुभिरम्र्तत्वमायन वैश्वानर यत पित्रोरदीदेः

वैश्वानर तव तानि वरतानि महान्यग्ने नकिरा दधर्ष

यज्जायमानः पित्रोरुपस्थे.अविन्दः केतुं वयुनेष्वह्नाम

वैश्वानरस्य विमितानि चक्षसा सानूनि दिवो अम्र्तस्य केतुना

तस्येदु विश्वा भुवनाधि मूर्धनि वया इव रुरुहुःसप्त विस्रुहः

वि यो रजांस्यमिमीत सुक्रतुर्वैश्वानरो वि दिवो रोचना कविः

परि यो विश्वा भुवनानि पप्रथे.अदब्धो गोपा अम्र्तस्य रक्षिता


mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaraṃ ṛta ā jātamaghnim

kaviṃ samrājamatithiṃ janānāmāsannā pātraṃ janayanta devāḥ


nābhiṃ yajñānāṃ sadanaṃ rayīṇāṃ mahāmāhāvamabhisaṃ navanta

vaiśvānaraṃ rathyamadhvarāṇāṃ yajñasya ketuṃ janayanta devāḥ


tvad vipro jāyate vājyaghne tvad vīrāso abhimātiṣāhaḥ

vaiśvānara tvamasmāsu dhehi vasūni rājan spṛhayāyyāṇi

tvāṃ viśve amṛta jāyamānaṃ śiśuṃ na devā abhi saṃ navante

tava kratubhiramṛtatvamāyan vaiśvānara yat pitroradīde


vaiśvānara tava tāni vratāni mahānyaghne nakirā dadharṣa

yajjāyamānaḥ pitrorupasthe.avindaḥ ketuṃ vayuneṣvahnām

vaiśvānarasya vimitāni cakṣasā sānūni divo amṛtasya ketunā

tasyedu viśvā bhuvanādhi mūrdhani vayā iva ruruhuḥsapta visruha


vi yo rajāṃsyamimīta sukraturvaiśvānaro vi divo rocanā kaviḥ

pari yo viśvā bhuvanāni paprathe.adabdho ghopā amṛtasya rakṣitā
the kabbalah unveiled| the kabbalah unveiled
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 7