Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 71

Rig Veda Book 6. Hymn 71

Rig Veda Book 6 Hymn 71

उदु षय देवः सविता हिरण्यया बाहू अयंस्त सवनायसुक्रतुः

घर्तेन पाणी अभि परुष्णुते मखो युवा सुदक्षो रजसो विधर्मणि

देवस्य वयं सवितुः सवीमनि शरेष्ठे सयाम वसुनश्चदावने

यो विश्वस्य दविपदो यश्चतुष्पदो निवेशने परसवे चासि भूमनः

अदब्धेभिः सवितः पायुभिष टवं शिवेभिरद्य परि पाहि नो गयम

हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर्नोघशंस ईशत

उदु षय देवः सविता दमूना हिरण्यपाणिः परतिदोषमस्थात

अयोहनुर्यजतो मन्द्रजिह्व आ दाशुषे सुवति भूरिवामम

उदू अयानुपवक्तेव बाहू हिरण्यया सविता सुप्रतीका

दिवो रोहांस्यरुहत पर्थिव्या अरीरमत पतयत कच्चिदभ्वम

वाममद्य सवितर्वाममु शवो दिवे-दिवे वाममस्मभ्यं सावीः

वामस्य हि कषयस्य देव भूरेरया धिया वामभाजः सयाम


udu ṣya devaḥ savitā hiraṇyayā bāhū ayaṃsta savanāyasukratuḥ

ghṛtena pāṇī abhi pruṣṇute makho yuvā sudakṣo rajaso vidharmaṇi

devasya vayaṃ savituḥ savīmani śreṣṭhe syāma vasunaścadāvane

yo viśvasya dvipado yaścatuṣpado niveśane prasave cāsi bhūmana


adabdhebhiḥ savitaḥ pāyubhiṣ ṭvaṃ śivebhiradya pari pāhi no ghayam

hiraṇyajihvaḥ suvitāya navyase rakṣā mākirnoaghaśaṃsa īśata

udu ṣya devaḥ savitā damūnā hiraṇyapāṇiḥ pratidoṣamasthāt

ayohanuryajato mandrajihva ā dāśuṣe suvati bhūrivāmam

udū ayānupavakteva bāhū hiraṇyayā savitā supratīkā

divo rohāṃsyaruhat pṛthivyā arīramat patayat kaccidabhvam

vāmamadya savitarvāmamu śvo dive-dive vāmamasmabhyaṃ sāvīḥ


vāmasya hi kṣayasya deva bhūrerayā dhiyā vāmabhājaḥ syāma
adv part ii code of ethic| consciousness evolving matter mind nature origin
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 71