Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 8

Rig Veda Book 6. Hymn 8

Rig Veda Book 6 Hymn 8

पर्क्षस्य वर्ष्णो अरुषस्य नू सहः पर नु वोचं विदथाजातवेदसः

वैश्वानराय मतिर्नव्यसी शुचिः सोम इवपवते चारुरग्नये

स जायमानः परमे वयोमनि वरतान्यग्निर्व्रतपा अरक्षत

वयन्तरिक्षममिमीत सुक्रतुर्वैश्वानरो महिना नाकमस्प्र्शत

वयस्तभ्नाद रोदसी मित्रो अद्भुतो.अन्तर्वावदक्र्णोज्ज्योतिषा तमः

वि चर्मणीव धिषणे अवर्तयद वैश्वानरो विश्वमधत्त वर्ष्ण्यम

अपामुपस्थे महिषा अग्र्भ्णत विशो राजानमुप तस्थुर्र्ग्मियम

आ दूतो अग्निमभरद विवस्वतो वैश्वानरं मातरिश्वा परावतः

युगे-युगे विदथ्यं गर्णद्भ्यो.अग्ने रयिं यशसं धेहि नव्यसीम

पव्येव राजन्नघशंसमजर नीचा नि वर्श्च वनिनं न तेजसा

अस्माकमग्ने मघवत्सु धारयानामि कषत्रमजरं सुवीर्यम

वयं जयेम शतिनं सहस्रिणं वैश्वानर वाजमग्ने तवोतिभिः

अदब्धेभिस्तव गोपाभिरिष्टे.अस्माकं पाहि तरिषधस्थ सूरीन

रक्षा च नो ददुषां शर्धो अग्ने वैश्वानर पर चतारी सतवानः


pṛkṣasya vṛṣṇo aruṣasya nū sahaḥ pra nu vocaṃ vidathājātavedasaḥ

vaiśvānarāya matirnavyasī śuciḥ soma ivapavate cāruraghnaye

sa jāyamānaḥ parame vyomani vratānyaghnirvratapā arakṣata

vyantarikṣamamimīta sukraturvaiśvānaro mahinā nākamaspṛśat

vyastabhnād rodasī mitro adbhuto.antarvāvadakṛṇojjyotiṣā tamaḥ

vi carmaṇīva dhiṣaṇe avartayad vaiśvānaro viśvamadhatta vṛṣṇyam

apāmupasthe mahiṣā aghṛbhṇata viśo rājānamupa tasthurṛghmiyam

ā dūto aghnimabharad vivasvato vaiśvānaraṃ mātariśvā parāvata


yughe-yughe vidathyaṃ ghṛṇadbhyo.aghne rayiṃ yaśasaṃ dhehi navyasīm

pavyeva rājannaghaśaṃsamajara nīcā ni vṛśca vaninaṃ na tejasā

asmākamaghne maghavatsu dhārayānāmi kṣatramajaraṃ suvīryam

vayaṃ jayema śatinaṃ sahasriṇaṃ vaiśvānara vājamaghne tavotibhi


adabdhebhistava ghopābhiriṣṭe.asmākaṃ pāhi triṣadhastha sūrīn

rakṣā ca no daduṣāṃ ardho aghne vaiśvānara pra catārī stavānaḥ
works of lucian| hesiod s work
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 8