Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 9

Rig Veda Book 6. Hymn 9

Rig Veda Book 6 Hymn 9

अहश्च कर्ष्णमहरर्जुनं च वि वर्तेते रजसी वेद्याभिः

वैश्वानरो जायमानो न राजावातिरज्ज्योतिषाग्निस्तमांसि

नाहं तन्तुं न वि जानाम्योतुं न यं वयन्ति समरेऽतमानाः

कस्य सवित पुत्र इह वक्त्वानि परो वदात्यवरेण पित्रा

स इत तन्तुं स वि जानात्योतुं स वक्त्वान्य रतुथा वदाति

य ईं चिकेतदम्र्तस्य गोपा अवश्चरन परो अन्येन पश्यन

अयं होता परथमः पश्यतेममिदं जयोतिरम्र्तं मर्त्येषु

अयं स जज्ञे धरुव आ निषत्तो.अमर्त्यस्तन्वा वर्धमानः

धरुवं जयोतिर्निहितं दर्शये कं मनो जविष्ठं पतयत्स्वन्तः

विश्वे देवाः समनसः सकेता एकं करतुमभिवि यन्ति साधु

वि मे कर्णा पतयतो वि चक्षुर्वीदं जयोतिर्ह्र्दय आहितं यत

वि मे मनश्चरति दूराधीः किं सविद वक्ष्यामिकिमु नू मनिष्ये

विश्वे देवा अनमस्यन भियानास्त्वामग्ने तमसि तस्थिवांसम

वैश्वानरो.अवतूतये नो.अमर्त्यो.अवतूतये नः


ahaśca kṛṣṇamahararjunaṃ ca vi vartete rajasī vedyābhiḥ

vaiśvānaro jāyamāno na rājāvātirajjyotiṣāghnistamāṃsi

nāhaṃ tantuṃ na vi jānāmyotuṃ na yaṃ vayanti samare'tamānāḥ


kasya svit putra iha vaktvāni paro vadātyavareṇa pitrā

sa it tantuṃ sa vi jānātyotuṃ sa vaktvāny ṛtuthā vadāti

ya īṃ ciketadamṛtasya ghopā avaścaran paro anyena paśyan

ayaṃ hotā prathamaḥ paśyatemamidaṃ jyotiramṛtaṃ martyeṣu

ayaṃ sa jajñe dhruva ā niṣatto.amartyastanvā vardhamāna


dhruvaṃ jyotirnihitaṃ dṛśaye kaṃ mano javiṣṭhaṃ patayatsvantaḥ

viśve devāḥ samanasaḥ saketā ekaṃ kratumabhivi yanti sādhu

vi me karṇā patayato vi cakṣurvīdaṃ jyotirhṛdaya āhitaṃ yat

vi me manaścarati dūraādhīḥ kiṃ svid vakṣyāmikimu nū maniṣye

viśve devā anamasyan bhiyānāstvāmaghne tamasi tasthivāṃsam

vaiśvānaro.avatūtaye no.amartyo.avatūtaye naḥ
old testament book after galatian| old testament book after galatian
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 6. Hymn 9