Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 100

Rig Veda Book 7. Hymn 100

Rig Veda Book 7 Hymn 100

नू मर्तो दयते सनिष्यन यो विष्णव उरुगायाय दाशत

पर यः सत्राचा मनसा यजात एतावन्तं नर्यम आविवासात

तवं विष्णो सुमतिं विश्वजन्याम अप्रयुताम एवयावो मतिं दाः

पर्चो यथा नः सुवितस्य भूरेर अश्वावतः पुरुश्चन्द्रस्य रायः

तरिर देवः पर्थिवीम एष एतां वि चक्रमे शतर्चसम महित्वा

पर विष्णुर अस्तु तवसस तवीयान तवेषं हय अस्य सथविरस्य नाम

वि चक्रमे पर्थिवीम एष एतां कषेत्राय विष्णुर मनुषे दशस्यन

धरुवासो अस्य कीरयो जनास उरुक्षितिं सुजनिमा चकार

पर तत ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान

तं तवा गर्णामि तवसम अतव्यान कषयन्तम अस्य रजसः पराके

किम इत ते विष्णो परिचक्ष्यम भूत पर यद ववक्षे शिपिविष्टो अस्मि

मा वर्पो अस्मद अप गूह एतद यद अन्यरूपः समिथे बभूथ

वषट ते विष्णव आस आ कर्णोमि तन मे जुषस्व शिपिविष्ट हव्यम

वर्धन्तु तवा सुष्टुतयो गिरो मे यूयम पात सवस्तिभिः सदा नः


nū marto dayate saniṣyan yo viṣṇava urughāyāya dāśat

pra yaḥ satrācā manasā yajāta etāvantaṃ naryam āvivāsāt

tvaṃ viṣṇo sumatiṃ viśvajanyām aprayutām evayāvo matiṃ dāḥ


parco yathā naḥ suvitasya bhūrer aśvāvataḥ puruścandrasya rāya


trir devaḥ pṛthivīm eṣa etāṃ vi cakrame śatarcasam mahitvā

pra viṣṇur astu tavasas tavīyān tveṣaṃ hy asya sthavirasya nāma

vi cakrame pṛthivīm eṣa etāṃ kṣetrāya viṣṇur manuṣe daśasyan

dhruvāso asya kīrayo janāsa urukṣitiṃ sujanimā cakāra

pra tat te adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān

taṃ tvā ghṛṇāmi tavasam atavyān kṣayantam asya rajasaḥ parāke

kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi

mā varpo asmad apa ghūha etad yad anyarūpaḥ samithe babhūtha

vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam

vardhantu tvā suṣṭutayo ghiro me yūyam pāta svastibhiḥ sadā naḥ
english fairy tale| fairy tales in english literature
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 100