Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 103

Rig Veda Book 7. Hymn 103

Rig Veda Book 7 Hymn 103

संवत्सरं शशयाना बराह्मणा वरतचारिणः

वाचं पर्जन्यजिन्वितां पर मण्डूका अवादिषुः

दिव्या आपो अभि यदेनमायन दर्तिं न शुष्कं सरसी शयानम

गवामह न मायुर्वत्सिनीनां मण्दूकानां वग्नुरत्रा समेति

यदीमेनानुशतो अभ्यवर्षीत तर्ष्यावतः पराव्र्ष्यागतायाम

अख्खलीक्र्त्या पितरं न पुत्रो अन्यो अन्यमुप वदन्तमेति

अन्यो अन्यमनु गर्भ्णात्येनोरपां परसर्गे यदमन्दिषाताम

मण्डूको यदभिव्र्ष्टः कनिष्कन पर्ष्निः सम्प्र्ङकते हरितेन वाचम

यदेषामन्यो अन्यस्य वाचं शाक्तस्येव वदति शिक्षमाणः

सर्वं तदेषां सम्र्धेव पर्व यत सुवाचो वदथनाध्यप्सु

गोमायुरेको अजमायुरेकः पर्श्निरेको हरित एक एषाम

समानं नाम बिभ्रतो विरूपाः पुरुत्रा वाचं पिपिशुर्वदन्तः

बराह्मणासो अतिरात्रे न सोमे सरो न पूर्णमभितो वदन्तः

संवत्सरस्य तदहः परि षठ यन मण्डूकाः पराव्र्षीणं बभूव

बराह्मणासः सोमिनो वाचमक्रत बरह्म कर्ण्वन्तः परिवत्सरीणम

अध्वर्यवो घर्मिणः सिष्विदाना आविर्भवन्ति गुह्या न के चित

देवहितिं जुगुपुर्द्वादशस्य रतुं नरो न पर मिनन्त्येते

संवत्सरे पराव्र्ष्यागतायां तप्ता घर्मा अश्नुवते विसर्गम

गोमायुरदादजमायुरदात पर्श्निरदाद धरितो नो वसूनि

गवां मण्डूका ददतः शतानि सहस्रसावे पर तिरन्त आयुः


saṃvatsaraṃ śaśayānā brāhmaṇā vratacāriṇaḥ

vācaṃ parjanyajinvitāṃ pra maṇḍūkā avādiṣu


divyā āpo abhi yadenamāyan dṛtiṃ na śuṣkaṃ sarasī śayānam

ghavāmaha na māyurvatsinīnāṃ maṇdūkānāṃ vaghnuratrā sameti

yadīmenānuśato abhyavarṣīt tṛṣyāvataḥ prāvṛṣyāghatāyām

akhkhalīkṛtyā pitaraṃ na putro anyo anyamupa vadantameti

anyo anyamanu ghṛbhṇātyenorapāṃ prasarghe yadamandiṣātām

maṇḍūko yadabhivṛṣṭaḥ kaniṣkan pṛṣniḥ sampṛṅkte haritena vācam

yadeṣāmanyo anyasya vācaṃ śāktasyeva vadati śikṣamāṇaḥ

sarvaṃ tadeṣāṃ samṛdheva parva yat suvāco vadathanādhyapsu

ghomāyureko ajamāyurekaḥ pṛśnireko harita eka eṣām

samānaṃ nāma bibhrato virūpāḥ purutrā vācaṃ pipiśurvadanta


brāhmaṇāso atirātre na some saro na pūrṇamabhito vadantaḥ

saṃvatsarasya tadahaḥ pari ṣṭha yan maṇḍūkāḥ prāvṛṣīaṃ babhūva

brāhmaṇāsaḥ somino vācamakrata brahma kṛṇvantaḥ parivatsarīṇam

adhvaryavo gharmiṇaḥ siṣvidānā āvirbhavanti ghuhyā na ke cit

devahitiṃ jughupurdvādaśasya ṛtuṃ naro na pra minantyete

saṃvatsare prāvṛṣyāghatāyāṃ taptā gharmā aśnuvate visargham

ghomāyuradādajamāyuradāt pṛśniradād dharito no vasūni

ghavāṃ maṇḍūkā dadataḥ śatāni sahasrasāve pra tiranta āyuḥ
polyglot bible| polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 103