Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 12

Rig Veda Book 7. Hymn 12

Rig Veda Book 7 Hymn 12

अगन्म महा नमसा यविष्ठं यो दीदाय समिद्धः सवे दुरोणे

चित्रभानुं रोदसी अन्तरुर्वी सवाहुतं विश्वतः परत्यञ्चम

स मह्ना विश्वा दुरितानि साह्वानग्निः षटवे दम आ जातवेदाः

स नो रक्षिषद दुरितादवद्यादस्मान गर्णत उत नो मघोनः

तवं वरुण उत मित्रो अग्ने तवां वर्धन्ति मतिभिर्वसिष्ठाः

तवे वसु सुषणनानि सन्तु यूयं पात...


aghanma mahā namasā yaviṣṭhaṃ yo dīdāya samiddhaḥ sve duroṇe

citrabhānuṃ rodasī antarurvī svāhutaṃ viśvataḥ pratyañcam

sa mahnā viśvā duritāni sāhvānaghniḥ ṣṭave dama ā jātavedāḥ


sa no rakṣiṣad duritādavadyādasmān ghṛṇata uta no maghona


tvaṃ varuṇa uta mitro aghne tvāṃ vardhanti matibhirvasiṣṭhāḥ


tve vasu suṣaṇanāni santu yūyaṃ pāta...
partner english romances singles in england| the legends of the saints an introduction to hagiography
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 12