Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 18

Rig Veda Book 7. Hymn 18

Rig Veda Book 7 Hymn 18

तवे ह यत पितरश्चिन न इन्द्र विश्वा वामा जरितारो असन्वन

तवे गावः सुदुघास्त्वे हयश्वास्त्वं वसु देवयतेवनिष्ठः

राजेव हि जनिभिः कषेष्येवाव दयुभिरभि विदुष कविः सन

पिशा गिरो मघवन गोभिरश्वैस्त्वायतः शिशीहिराये अस्मान

इमा उ तवा पस्प्र्धानासो अत्र मन्द्रा गिरो देवयन्तीरुप सथुः

अर्वाची ते पथ्या राय एतु सयाम ते सुमताविन्द्र शर्मन

धेनुं न तवा सूयवसे दुदुक्षन्नुप बरह्माणि सस्र्जे वसिष्ठः

तवामिन मे गोपतिं विश्व आहा न इन्द्रः सुमतिं गन्त्वछ

अर्णांसि चित पप्रथाना सुदास इन्द्रो गाधान्यक्र्णोत सुपारा

शर्धन्तं शिम्युमुचथस्य नव्यः शापं सिन्धूनामक्र्णोदशस्तीः

पुरोळा इत तुर्वशो यक्षुरासीद राये मत्स्यासो निशिता अपीव

शरुष्टिं चक्रुर्भ्र्गवो दरुह्यवश्च सखा सखायमतरद विषूचोः

आ पक्थासो भलानसो भनन्तालिनासो विषाणिनः शिवासः

आ यो.अनयत सधमा आर्यस्य गव्या तर्त्सुभ्यो अजगन युधा नर्न

दुराध्यो अदितिं सरेवयन्तो.अचेतसो वि जग्र्भ्रे परुष्णीम

मह्नाविव्यक पर्थिवीं पत्यमानः पशुष कविरशयच्चायमानः

ईयुरर्थं न नयर्थं परुष्णीमाशुश्चनेदभिपित्वं जगाम

सुदास इन्द्रः सुतुकानमित्रानरन्धयन मानुषे वध्रिवाचः

ईयुर्गावो न यवसादगोपा यथाक्र्तमभि मित्रं चितासः

पर्श्निगावः पर्श्निनिप्रेषितासः शरुष्टिं चक्रुर्नियुतो रन्तयश्च

एकं च यो विंशतिं च शरवस्या वैकर्णयोर्जनान राजा नयस्तः

दस्मो न सद्मन नि शिशाति बर्हिः शूरः सर्गमक्र्णोदिन्द्र एषाम

अध शरुतं कवषं वर्द्धमप्स्वनु दरुह्युं नि वर्णग वज्रबाहुः

वर्णाना अत्र सख्याय सख्यं तवायन्तो ये अमदन्ननु तवा

वि सद्यो विश्वा दरंहितान्येषामिन्द्रः पुरः सहसा सप्त दर्दः

वयानवस्य तर्त्सवे गयं भाग जेष्म पूरुं विदथे मर्ध्रवाचम

नि गव्यवो.अनवो दरुह्यवश्च षष्टिः शता सुषुपुः षट सहस्रा

षष्टिर्वीरासो अधि षड दुवोयु विश्वेदिन्द्रस्य वीर्या कर्तानि

इन्द्रेणैते तर्त्सवो वेविषाणा आपो न सर्ष्टा अधवन्त नीचीः

दुर्मित्रासः परकलविन मिमाना जहुर्विश्वानि भोजना सुदासे

अर्धं वीरस्य शर्तपामनिन्द्रं परा शर्धन्तं नुनुदे अभि कषाम

इन्द्रो मन्युं मन्युम्यो मिमाय भेजे पथो वर्तनिम्पत्यमानः

आध्रेण चित तद वेकं चकार सिंह्यं चित पेत्वेना जघान

अव सरक्तीर्वेश्याव्र्श्चदिन्द्रः परायछद विश्वा भोजना सुदासे

शश्वन्तो हि शत्रवो रारधुष टे भेदस्य चिच्छर्धतो विन्द रन्धिम

मर्तानेन सतुवतो यः कर्णोति तिग्मं तस्मिन नि जहि वज्रमिन्द्र

आवदिन्द्रं यमुना तर्त्सवश्च परात्र भेदं सर्वतातामुषायत

अजासश्च शिग्रवो यक्षवश्च बलिं शीर्षाणि जभ्रुरश्व्यानि

न त इन्द्र सुमतयो न रायः संचक्षे पूर्वा उषसो न नूत्नाः

देवकं चिन मान्यमानं जघन्थाव तमना बर्हतः शम्बरं भेत

पर ये गर्हादममदुस्त्वाया पराशरः शतयातुर्वसिष्ठः

न ते भोजस्य सख्यं मर्षन्ताधा सूरिभ्यः सुदिना वयुछान

दवे नप्तुर्देववतः शते गोर्द्वा रथा वधूमन्ता सुदासः

अर्हन्नग्ने पैजवनस्य दानं होतेव सद्म पर्येमि रेभन

चत्वारो मा पैजवनस्य दानाः समद्दिष्टयः कर्शनिनो निरेके

रज्रासो मा पर्थिविष्ठाः सुदासस्तोकं तोकाय शरवसे वहन्ति

यस्य शरवो रोदसी अन्तरुर्वी शीर्ष्णे-शीर्ष्णे विबभाजा विभक्ता

सप्तेदिन्द्रं न सरवतो गर्णन्ति नि युध्यामधिमशिशादभीके

इमं नरो मरुतः सश्चतानु दिवोदासं न पितरं सुदासः

अविष्टना पैजवनस्य केतं दूणाशं कषत्रमजरं दुवोयु


tve ha yat pitaraścin na indra viśvā vāmā jaritāro asanvan

tve ghāvaḥ sudughāstve hyaśvāstvaṃ vasu devayatevaniṣṭha


rājeva hi janibhiḥ kṣeṣyevāva dyubhirabhi viduṣ kaviḥ san

piśā ghiro maghavan ghobhiraśvaistvāyataḥ śiśīhirāye asmān

imā u tvā paspṛdhānāso atra mandrā ghiro devayantīrupa sthuḥ

arvācī te pathyā rāya etu syāma te sumatāvindra śarman

dhenuṃ na tvā sūyavase dudukṣannupa brahmāṇi sasṛje vasiṣṭhaḥ

tvāmin me ghopatiṃ viśva āhā na indraḥ sumatiṃ ghantvacha

arṇāṃsi cit paprathānā sudāsa indro ghādhānyakṛṇot supārā

ardhantaṃ śimyumucathasya navyaḥ śāpaṃ sindhūnāmakṛṇodaśastīḥ


puroḷā it turvaśo yakṣurāsīd rāye matsyāso niśitā apīva

śruṣṭiṃ cakrurbhṛghavo druhyavaśca sakhā sakhāyamatarad viṣūco

ā
pakthāso bhalānaso bhanantālināso viṣāṇinaḥ śivāsa

ā
yo.anayat sadhamā āryasya ghavyā tṛtsubhyo ajaghan yudhā nṛn

durādhyo aditiṃ srevayanto.acetaso vi jaghṛbhre paruṣṇīm

mahnāvivyak pṛthivīṃ patyamānaḥ paśuṣ kaviraśayaccāyamāna

yurarthaṃ na nyarthaṃ paruṣṇīmāśuścanedabhipitvaṃ jaghāma

sudāsa indraḥ sutukānamitrānarandhayan mānuṣe vadhrivāca

yurghāvo na yavasādaghopā yathākṛtamabhi mitraṃ citāsaḥ

pṛśnighāvaḥ pṛśninipreṣitāsaḥ śruṣṭiṃ cakrurniyuto rantayaśca

ekaṃ ca yo viṃśatiṃ ca śravasyā vaikarṇayorjanān rājā nyastaḥ

dasmo na sadman ni śiśāti barhiḥ śūraḥ sarghamakṛṇodindra eṣām

adha śrutaṃ kavaṣaṃ vṛddhamapsvanu druhyuṃ ni vṛṇagh vajrabāhuḥ

vṛṇānā atra sakhyāya sakhyaṃ tvāyanto ye amadannanu tvā

vi sadyo viśvā dṛṃhitānyeṣāmindraḥ puraḥ sahasā sapta dardaḥ

vyānavasya tṛtsave ghayaṃ bhāgh jeṣma pūruṃ vidathe mṛdhravācam

ni ghavyavo.anavo druhyavaśca ṣaṣṭiḥ śatā suṣupuḥ ṣaṭ sahasrā

aṣṭirvīrāso adhi ṣaḍ duvoyu viśvedindrasya vīryā kṛtāni

indreṇaite tṛtsavo veviṣāṇā po na sṛṣṭā adhavanta nīcīḥ


durmitrāsaḥ prakalavin mimānā jahurviśvāni bhojanā sudāse

ardhaṃ vīrasya śṛtapāmanindraṃ parā śardhantaṃ nunude abhi kṣām

indro manyuṃ manyumyo mimāya bheje patho vartanimpatyamāna

dhreṇa cit tad vekaṃ cakāra siṃhyaṃ cit petvenā jaghāna

ava sraktīrveśyāvṛścadindraḥ prāyachad viśvā bhojanā sudāse

śaśvanto hi śatravo rāradhuṣ ṭe bhedasya cicchardhato vinda randhim

martānena stuvato yaḥ kṛṇoti tighmaṃ tasmin ni jahi vajramindra

āvadindraṃ yamunā tṛtsavaśca prātra bhedaṃ sarvatātāmuṣāyat

ajāsaśca śighravo yakṣavaśca baliṃ śīrṣāṇi jabhruraśvyāni

na ta indra sumatayo na rāyaḥ saṃcakṣe pūrvā uṣaso na nūtnāḥ


devakaṃ cin mānyamānaṃ jaghanthāva tmanā bṛhataḥ śambaraṃ bhet

pra ye ghṛhādamamadustvāyā parāśaraḥ śatayāturvasiṣṭhaḥ

na te bhojasya sakhyaṃ mṛṣantādhā sūribhyaḥ sudinā vyuchān

dve napturdevavataḥ śate ghordvā rathā vadhūmantā sudāsaḥ

arhannaghne paijavanasya dānaṃ hoteva sadma paryemi rebhan

catvāro mā paijavanasya dānāḥ smaddiṣṭayaḥ kṛśanino nireke

ṛjrāso mā pṛthiviṣṭhāḥ sudāsastokaṃ tokāya śravase vahanti

yasya śravo rodasī antarurvī śīrṣṇe-śīrṣṇe vibabhājā vibhaktā

saptedindraṃ na sravato ghṛṇanti ni yudhyāmadhimaśiśādabhīke

imaṃ naro marutaḥ saścatānu divodāsaṃ na pitaraṃ sudāsaḥ

aviṣṭanā paijavanasya ketaṃ dūṇāśaṃ kṣatramajaraṃ duvoyu
to get cuchulain| get cuchulain
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 18