Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 2

Rig Veda Book 7. Hymn 2

Rig Veda Book 7 Hymn 2

जुषस्व नः समिधमग्ने अद्य शोचा बर्हद यजतं धूमम्र्ण्वन

उप सप्र्श दिव्यं सानु सतूपैः सं रश्मिभिस्ततनः सूर्यस्य

नराशंसस्य महिमानमेषामुप सतोषाम यजतस्य यज्ञैः

ये सुक्रतवः शुचयो धियन्धाः सवदन्ति देवा उभयानि हव्या

ईळेन्यं वो असुरं सुदक्षमन्तर्दूतं रोदसी सत्यवाचम

मनुष्वदग्निं मनुना समिद्धं समध्वराय सदमिन महेम

सपर्यवो भरमाणा अभिज्ञु पर वर्ञ्जते नमसा बर्हिरग्नौ

आजुह्वाना घर्तप्र्ष्ठं पर्षद्वदध्वर्यवो हविषा मर्जयध्वम

सवाध्यो वि दुरो देवयन्तो.अशिश्रयू रथयुर्देवताता

पूर्वी शिशुं न मातरा रिहाणे समग्रुवो न समनेष्वञ्जन

उत योषणे दिव्ये मही न उषासानक्ता सुदुघेव धेनुः

बर्हिषदा पुरुहूते मघोनी आ यज्ञिये सुविताय शरयेताम

विप्रा यज्ञेषु मानुषेषु कारू मन्ये वां जातवेदसा यजध्यै

ऊर्ध्वं नो अध्वरं कर्तं हवेषु ता देवेषु वनथो वार्याणि

आ भारती भारतीभिः...

तन नस्तुरीपं...

वनस्पते.अव...

आ याह्यग्ने...


juṣasva naḥ samidhamaghne adya śocā bṛhad yajataṃ dhūmamṛṇvan

upa spṛśa divyaṃ sānu stūpaiḥ saṃ raśmibhistatanaḥ sūryasya

narāśaṃsasya mahimānameṣāmupa stoṣāma yajatasya yajñaiḥ

ye sukratavaḥ śucayo dhiyandhāḥ svadanti devā ubhayāni havyā

ī
enyaṃ vo asuraṃ sudakṣamantardūtaṃ rodasī satyavācam

manuṣvadaghniṃ manunā samiddhaṃ samadhvarāya sadamin mahema

saparyavo bharamāṇā abhijñu pra vṛñjate namasā barhiraghnau

ājuhvānā ghṛtapṛṣṭhaṃ pṛṣadvadadhvaryavo haviṣā marjayadhvam

svādhyo vi duro devayanto.aśiśrayū rathayurdevatātā

pūrvī śiśuṃ na mātarā rihāṇe samaghruvo na samaneṣvañjan

uta yoṣaṇe divye mahī na uṣāsānaktā sudugheva dhenuḥ

barhiṣadā puruhūte maghonī ā yajñiye suvitāya śrayetām

viprā yajñeṣu mānuṣeṣu kārū manye vāṃ jātavedasā yajadhyai

ūrdhvaṃ no adhvaraṃ kṛtaṃ haveṣu tā deveṣu vanatho vāryāṇi

ā
bhāratī bhāratībhiḥ...


tan nasturīpaṃ...


vanaspate.ava...

ā
yāhyaghne...
vedic hymns 1a| vedic hymns 1a
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 2