Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 24

Rig Veda Book 7. Hymn 24

Rig Veda Book 7 Hymn 24

योनिष ट इन्द्र सदने अकारि तमा नर्भिः पुरुहूत पर याहि

असो यथा नो.अविता वर्धे च ददो वसूनि ममदश्च सोमैः

गर्भीतं ते मन इन्द्र दविबर्हाः सुतः सोमः परिषिक्ता मधूनि

विस्र्ष्टधेना भरते सुव्र्क्तिरियमिन्द्रं जोहुवती मनीषा

आ नो दिव आ पर्थिव्या रजीषिन्निदं बर्हिः सोमपेयाय याहि

वहन्तु तवा हरयो मद्र्यञ्चमाङगूषमछा तवसं मदाय

आ नो विश्वाभिरूतिभिः सजोषा बरह्म जुषाणो हर्यश्वयाहि

वरीव्र्जत सथविरेभिः सुशिप्रास्मे दधद वर्षणं शुष्ममिन्द्र

एष सतोमो मह उग्राय वाहे धुरीवात्यो न वाजयन्नधायि

इन्द्र तवायमर्क ईट्टे वसूनां दिवीव दयामधि नः शरोमतं धाः

एवा न इन्द्र वार्यस्य पूर्धि पर ते महीं सुमतिं वेविदाम

इषं पिन्व मघवद्भ्यः सुवीरां यूयं पात...


yoniṣ ṭa indra sadane akāri tamā nṛbhiḥ puruhūta pra yāhi

aso yathā no.avitā vṛdhe ca dado vasūni mamadaśca somai


ghṛbhītaṃ te mana indra dvibarhāḥ sutaḥ somaḥ pariṣiktā madhūni

visṛṣṭadhenā bharate suvṛktiriyamindraṃ johuvatī manīṣā

ā
no diva ā pṛthivyā ṛjīṣinnidaṃ barhiḥ somapeyāya yāhi

vahantu tvā harayo madryañcamāṅghūṣamachā tavasaṃ madāya

ā
no viśvābhirūtibhiḥ sajoṣā brahma juṣāṇo haryaśvayāhi

varīvṛjat sthavirebhiḥ suśiprāsme dadhad vṛṣaṇaṃ śuṣmamindra

eṣa stomo maha ughrāya vāhe dhurīvātyo na vājayannadhāyi

indra tvāyamarka īṭṭe vasūnāṃ divīva dyāmadhi naḥ śromataṃ dhāḥ


evā na indra vāryasya pūrdhi pra te mahīṃ sumatiṃ vevidāma

iṣaṃ pinva maghavadbhyaḥ suvīrāṃ yūyaṃ pāta...
hymn 129 10th book rig veda| hymn 129 10th book rig veda
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 24