Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 25

Rig Veda Book 7. Hymn 25

Rig Veda Book 7 Hymn 25

आ ते मह इन्द्रोतयुग्र समन्यवो यत समरन्त सेनाः

पताति दिद्युन नर्यस्य बाह्वोर्मा ते मनो विष्वद्र्यग वि चारीत

नि दुर्ग इन्द्र शनथिह्यमित्रानभि ये नो मर्तासो अमन्ति

आरे तं शंसं कर्णुहि निनित्सोरा नो भर सम्भरणं वसूनाम

शतं ते शिप्रिन्नूतयः सुदासे सहस्रं शंसा उत रातिरस्तु

जहि वधर्वनुषो मर्त्यस्यास्मे दयुम्नमधि रत्नं च धेहि

तवावतो हीन्द्र करत्वे अस्मि तवावतो.अवितुः शूर रातौ

विश्वेदहानि तविषीव उग्रनोकः कर्णुष्व हरिवो न मर्धीः

कुत्सा एते हर्यश्वाय शूषमिन्द्रे सहो देवजूतमियानाः

सत्रा कर्धि सुहना शूर वर्त्रा वयं तरुत्राः सनुयाम वाजम

एवा न इन्द्र वार्यस्य...

ā
te maha indrotyughra samanyavo yat samaranta senāḥ


patāti didyun naryasya bāhvormā te mano viṣvadryagh vi cārīt

ni durgha indra śnathihyamitrānabhi ye no martāso amanti

āre taṃ śaṃsaṃ kṛṇuhi ninitsorā no bhara sambharaṇaṃ vasūnām

śataṃ te śiprinnūtayaḥ sudāse sahasraṃ śaṃsā uta rātirastu

jahi vadharvanuṣo martyasyāsme dyumnamadhi ratnaṃ ca dhehi

tvāvato hīndra kratve asmi tvāvato.avituḥ śūra rātau

viśvedahāni taviṣīva ughranokaḥ kṛṇuṣva harivo na mardhīḥ


kutsā ete haryaśvāya śūṣamindre saho devajūtamiyānāḥ


satrā kṛdhi suhanā śūra vṛtrā vayaṃ tarutrāḥ sanuyāma vājam

evā na indra vāryasya...
quran sura nine| quran sura nine
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 25