Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 29

Rig Veda Book 7. Hymn 29

Rig Veda Book 7 Hymn 29

अयं सोम इन्द्र तुभ्यं सुन्व आ तु पर याहि हरिवस्तदोकाः

पिबा तवस्य सुषुतस्य चारोर्ददो मघानि मघवन्नियानः

बरह्मन वीर बरह्मक्र्तिं जुषाणो.अर्वाचीनो हरिभिर्याहि तूयम

अस्मिन्नू षु सवने मादयस्वोप बरह्माणि शर्णव इमा नः

का ते अस्त्यरंक्र्तिः सूक्तैः कदा नूनं ते मघवन दाशेम

विश्वा मतीरा ततने तवायाधा म इन्द्र शर्णवो हवेमा

उतो घा ते पुरुष्या इदासन येषां पूर्वेषामश्र्णोरषीणाम

अधाहं तवा मघवञ जोहवीमि तवं न इन्द्रासि परमतिः पितेव

वोचेमेदिन्द्रं...


ayaṃ soma indra tubhyaṃ sunva ā tu pra yāhi harivastadokāḥ


pibā tvasya suṣutasya cārordado maghāni maghavanniyāna


brahman vīra brahmakṛtiṃ juṣāṇo.arvācīno haribhiryāhi tūyam

asminnū ṣu savane mādayasvopa brahmāṇi śṛṇava imā na


kā te astyaraṃkṛtiḥ sūktaiḥ kadā nūnaṃ te maghavan dāśema

viśvā matīrā tatane tvāyādhā ma indra śṛṇavo havemā

uto ghā te puruṣyā idāsan yeṣāṃ pūrveṣāmaśṛṇorṣīṇām

adhāhaṃ tvā maghavañ johavīmi tvaṃ na indrāsi pramatiḥ piteva

vocemedindraṃ...
and bacchic mysterie| julian emperor
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 29