Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 33

Rig Veda Book 7. Hymn 33

Rig Veda Book 7 Hymn 33

शवित्यञ्चो मा दक्षिणतस्कपर्दा धियंजिन्वासो अभि हि परमन्दुः

उत्तिष्ठन वोचे परि बर्हिषो नॄन न मे दूरादवितवे वसिष्ठाः

दूरादिन्द्रमनयन्ना सुतेन तिरो वैशन्तमति पान्तमुग्रम

पाशद्युम्नस्य वायतस्य सोमात सुतादिन्द्रो.अव्र्णीतावसिष्ठान

एवेन नु कं सिन्धुमेभिस्ततारेवेन नु कं भेदमेभिर्जघान

एवेन नु कं दाशराज्ञे सुदासं परावदिन्द्रो बरह्मणा वो वसिष्ठाः

जुष्टी नरो बरह्मणा वः पितॄणामक्षमव्ययं न किला रिषाथ

यच्छक्वरीषु बर्हता रवेणेन्द्रे शुष्ममदधाता वसिष्ठाः

उद दयामिवेत तर्ष्णजो नाथितासो.अदीधयुर्दाशराज्ञे वर्तासः

वसिष्ठस्य सतुवत इन्द्रो अश्रोदुरुं तर्त्सुभ्यो अक्र्णोदु लोकम

दण्डा इवेद गोजनास आसन परिछिन्ना भरता अर्भकासः

अभवच्च पुरेता वसिष्ठ आदित तर्त्सूनां विशो अप्रथन्त

तरयः कर्ण्वन्ति भुवनेषु रेतस्तिस्रः परजा आर्या जयोतिरग्राः

तरयो घर्मास उषसं सचन्ते सर्वानित ताननुविदुर्वसिष्ठाः

सूर्यस्येव वक्षथो जयोतिरेषां समुद्रस्येव महिमा गभीरः

वातस्येव परजवो नान्येन सतोमो वसिष्ठा अन्वेतवे वः

त इन निण्यं हर्दयस्य परकेतैः सहस्रवल्शमभि संचरन्ति

यमेन ततं परिधिं वयन्तो.अप्सरस उप सेदुर्वसिष्ठाः

विद्युतो जयोतिः परि संजिहानं मित्रावरुणा यदपश्यतां तवा

तत ते जन्मोतैकं वसिष्ठागस्त्यो यत तवा विशाजभार

उतासि मैत्रावरुणो वसिष्ठोर्वश्या बरह्मन मनसो.अधि जातः

दरप्सं सकन्नं बरह्मणा दैव्येन विश्वे देवाः पुष्करे तवाददन्त

स परकेत उभयस्य परविद्वान सहस्रदान उत वा सदानः

यमेन ततं परिधिं वयिष्यन्नप्सरसः परि जज्ञे वसिष्ठः

सत्रे ह जाताविषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम

ततो ह मान उदियाय मध्यात ततो जातं रषिमाहुर्वसिष्ठम

उक्थभ्र्तं सामभ्र्तं बिभर्ति गरावाणं बिभ्रत पर वदात्यग्रे

उपैनमाध्वं सुमनस्यमाना आ वो गछाति परत्र्दो वसिष्ठः

vityañco mā dakṣiṇataskapardā dhiyaṃjinvāso abhi hi pramanduḥ

uttiṣṭhan voce pari barhiṣo nṝn na me dūrādavitave vasiṣṭhāḥ


dūrādindramanayannā sutena tiro vaiśantamati pāntamughram

pāśadyumnasya vāyatasya somāt sutādindro.avṛṇītāvasiṣṭhān

even nu kaṃ sindhumebhistatāreven nu kaṃ bhedamebhirjaghāna

even nu kaṃ dāśarājñe sudāsaṃ prāvadindro brahmaṇā vo vasiṣṭhāḥ


juṣṭī naro brahmaṇā vaḥ pitṝṇāmakṣamavyayaṃ na kilā riṣātha

yacchakvarīṣu bṛhatā raveṇendre śuṣmamadadhātā vasiṣṭhāḥ


ud dyāmivet tṛṣṇajo nāthitāso.adīdhayurdāśarājñe vṛtāsaḥ

vasiṣṭhasya stuvata indro aśroduruṃ tṛtsubhyo akṛṇodu lokam

daṇḍā ived ghoajanāsa āsan parichinnā bharatā arbhakāsaḥ

abhavacca puraetā vasiṣṭha ādit tṛtsūnāṃ viśo aprathanta

trayaḥ kṛṇvanti bhuvaneṣu retastisraḥ prajā āryā jyotiraghrāḥ


trayo gharmāsa uṣasaṃ sacante sarvānit tānanuvidurvasiṣṭhāḥ


sūryasyeva vakṣatho jyotireṣāṃ samudrasyeva mahimā ghabhīraḥ

vātasyeva prajavo nānyena stomo vasiṣṭhā anvetave va


ta in niṇyaṃ hṛdayasya praketaiḥ sahasravalśamabhi saṃcaranti

yamena tataṃ paridhiṃ vayanto.apsarasa upa sedurvasiṣṭhāḥ


vidyuto jyotiḥ pari saṃjihānaṃ mitrāvaruṇā yadapaśyatāṃ tvā

tat te janmotaikaṃ vasiṣṭhāghastyo yat tvā viśaājabhāra

utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahman manaso.adhi jātaḥ

drapsaṃ skannaṃ brahmaṇā daivyena viśve devāḥ puṣkare tvādadanta

sa praketa ubhayasya pravidvān sahasradāna uta vā sadānaḥ

yamena tataṃ paridhiṃ vayiṣyannapsarasaḥ pari jajñe vasiṣṭha


satre ha jātāviṣitā namobhiḥ kumbhe retaḥ siṣicatuḥ samānam

tato ha māna udiyāya madhyāt tato jātaṃ ṛṣimāhurvasiṣṭham

ukthabhṛtaṃ sāmabhṛtaṃ bibharti ghrāvāṇaṃ bibhrat pra vadātyaghre

upainamādhvaṃ sumanasyamānā ā vo ghachāti pratṛdo vasiṣṭhaḥ
ixth grade geography chapter 3| ixth grade geography chapter 3
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 33