Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 35

Rig Veda Book 7. Hymn 35

Rig Veda Book 7 Hymn 35

शं न इन्द्राग्नी भवतामवोभिः शं न इन्द्रावरुणा रातहव्या

शमिन्द्रासोमा सुविताय शं योः शं न इन्द्रापूषणा वाजसातौ

शं नो भगः शमु नः शंसो अस्तु शं नः पुरन्धिःशमु सन्तु रायः

शं नः सत्यस्य सुयमस्य शंसःशं नो अर्यमा पुरुजातो अस्तु

शं नो धाता शमु धर्ता नो अस्तु शं न उरूची भवतुस्वधाभिः

शं रोदसी बर्हती शं नो अद्रिः शं नोदेवानां सुहवानि सन्तु

शं नो अग्निर्ज्योतिरनीको अस्तु शं नो मित्रावरुणावश्विना शम

शं नः सुक्र्तां सुक्र्तानि सन्तु शं न इषिरोभि वातु वातः

शं नो दयावाप्र्थिवी पूर्वहूतौ शमन्तरिक्षं दर्शयेनो अस्तु

शं न ओषधीर्वनिनो भवन्तु शं नो रजसस पतिरस्तु जिष्णुः

शं न इन्द्रो वसुभिर्देवो अस्तु शमादित्येभिर्वरुणः सुशंसः

शं नो रुद्रो रुद्रेभिर्जलाषः शं नस्त्वष्टा गनाभिरिह शर्णोतु

शं नः सोमो भवतु बरह्म शं नः शं नो गरावाणःशमु सन्तु यज्ञाः

शं नः सवरूणां मितयो भवन्तु शं नः परस्वः शं वस्तु वेदिः

शं नः सूर्य उरुचक्षा उदेतु शं नश्चतस्रः परदिशो भवन्तु

शं नः पर्वता धरुवयो भवन्तु शं नः सिन्धवः शमु सन्त्वापः

शं नो अदितिर्भवतु वरतेभिः शं नो भवन्तु मरुतः सवर्काः

शं नो विष्णुः शं उ पूषा नो अस्तु शं नो भवित्रं शं वस्तु वायुः

शं नो देवः सविता तरायमाणः शं नो भवन्तूषसो विभातीः

शं नः पर्जन्यो भवतु परजाभ्यः शं नःक्षेत्रस्य पतिरस्तु शम्भुः

शं नो देवा विश्वदेवा भवन्तु शं सरस्वती सह धीभिरस्तु

शमभिषाचः शमु रातिषाचः शं नो दिव्याः पार्थिवाः शं नो अप्याः

शं नः सत्यस्य पतयो भवन्तु शं नो अर्वन्तः शमु सन्तु गावः

शं न रभवः सुक्र्तः सुहस्ताः शं नो भवन्तु पितरो हवेषु

शं नो अज एकपाद देवो अस्तु शं नो.अहिर्बुध्न्यः शं समुद्रः

शं नो अपां नपात पेरुरस्तु शं नः पर्श्निर्भवतु देवगोपा

आदित्या रुद्रा वसवो जुषन्तेदं बरह्म करियमाणं नवीयः

शर्ण्वन्तु नि दिव्याः पार्थिवासो गोजाता उत ये यज्ञियासः

ये देवानां यज्ञिया यज्ञियानां मनोर्यजत्रा अम्र्ता रतज्ञाः

ते नो रासन्तामुरुगायमद्य यूयं पात...

aṃ na indrāghnī bhavatāmavobhiḥ śaṃ na indrāvaruṇā rātahavyā

amindrāsomā suvitāya śaṃ yoḥ śaṃ na indrāpūṣaṇā vājasātau

śaṃ no bhaghaḥ śamu naḥ śaṃso astu śaṃ naḥ purandhiḥśamu santu rāya

aṃ naḥ satyasya suyamasya śaṃsaḥśaṃ no aryamā purujāto astu

śaṃ no dhātā śamu dhartā no astu śaṃ na urūcī bhavatusvadhābhi

aṃ rodasī bṛhatī śaṃ no adriḥ śaṃ nodevānāṃ suhavāni santu

śaṃ no aghnirjyotiranīko astu śaṃ no mitrāvaruṇāvaśvinā śam

śaṃ naḥ sukṛtāṃ sukṛtāni santu śaṃ na iṣiroabhi vātu vāta

aṃ no dyāvāpṛthivī pūrvahūtau śamantarikṣaṃ dṛśayeno astu

śaṃ na oṣadhīrvanino bhavantu śaṃ no rajasas patirastu jiṣṇu

aṃ na indro vasubhirdevo astu śamādityebhirvaruṇaḥ suśaṃsa

aṃ no rudro rudrebhirjalāṣaḥ śaṃ nastvaṣṭā ghnābhiriha śṛṇotu

śaṃ naḥ somo bhavatu brahma śaṃ naḥ śaṃ no ghrāvāṇaḥśamu santu yajñāḥ

aṃ naḥ svarūṇāṃ mitayo bhavantu śaṃ naḥ prasvaḥ śaṃ vastu vedi

aṃ naḥ sūrya urucakṣā udetu śaṃ naścatasraḥ pradiśo bhavantu

śaṃ naḥ parvatā dhruvayo bhavantu śaṃ naḥ sindhavaḥ śamu santvāpa

aṃ no aditirbhavatu vratebhiḥ śaṃ no bhavantu marutaḥ svarkāḥ

aṃ no viṣṇuḥ śaṃ u pūṣā no astu śaṃ no bhavitraṃ śaṃ vastu vāyu

aṃ no devaḥ savitā trāyamāṇaḥ śaṃ no bhavantūṣaso vibhātīḥ

aṃ naḥ parjanyo bhavatu prajābhyaḥ śaṃ naḥkṣetrasya patirastu śambhu

aṃ no devā viśvadevā bhavantu śaṃ sarasvatī saha dhībhirastu

śamabhiṣācaḥ śamu rātiṣācaḥ śaṃ no divyāḥ pārthivāḥ śaṃ no apyāḥ

aṃ naḥ satyasya patayo bhavantu śaṃ no arvantaḥ śamu santu ghāva

aṃ na ṛbhavaḥ sukṛtaḥ suhastāḥ śaṃ no bhavantu pitaro haveṣu

śaṃ no aja ekapād devo astu śaṃ no.ahirbudhnyaḥ śaṃ samudra

aṃ no apāṃ napāt perurastu śaṃ naḥ pṛśnirbhavatu devaghopā

dityā rudrā vasavo juṣantedaṃ brahma kriyamāṇaṃ navīya

śṛ
vantu ni divyāḥ pārthivāso ghojātā uta ye yajñiyāsa


ye devānāṃ yajñiyā yajñiyānāṃ manoryajatrā amṛtā ṛtajñāḥ


te no rāsantāmurughāyamadya yūyaṃ pāta...
epictetus the discourse| epictetus the discourses of every man
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 35