Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 39

Rig Veda Book 7. Hymn 39

Rig Veda Book 7 Hymn 39

ऊर्ध्वो अग्निः सुमतिं वस्वो अश्रेत परतीची जूर्णिर्देवतातिमेति

भेजाते अद्री रथ्येव पन्थां रतं होता न इषितो यजाति

पर वाव्र्जे सुप्रया बर्हिरेषामा विश्पतीव बीरिट इयाते

विशामक्तोरुषसः पूर्वहूतौ वायुः पूषा सवस्तये नियुत्वान

जमया अत्र वसवो रन्त देवा उरावन्तरिक्षे मर्जयन्त शुभ्राः

अर्वाक पथ उरुज्रयः कर्णुध्वं शरोता दूतस्य जग्मुषो नो अस्य

ते हि यज्ञेषु यज्ञियास ऊमाः सधस्थं विश्वे अभि सन्ति देवाः

तानध्वर उशतो यक्ष्यग्ने शरुष्टी भगं नासत्या पुरन्धिम

आग्ने गिरो दिव आ पर्थिव्या मित्रं वह वरुणमिन्द्रमग्निम

आर्यमणमदितिं विष्णुमेषां सरस्वती मरुतो मादयन्ताम

ररे हव्यं मतिभिर्यज्ञियानां नक्षत कामं मर्त्यानामसिन्वन

धाता रयिमविदस्यं सदासां सक्षीमहि युज्येभिर्नु देवैः

नू रोदसी अभिष्टुते वसिष्ठैरतावानो वरुणो मित्रो अग्निः

यछन्तु चन्द्रा उपमं नो अर्कं यूयं पात...

rdhvo aghniḥ sumatiṃ vasvo aśret pratīcī jūrṇirdevatātimeti

bhejāte adrī rathyeva panthāṃ ṛtaṃ hotā na iṣito yajāti

pra vāvṛje suprayā barhireṣāmā viśpatīva bīriṭa iyāte

viśāmaktoruṣasaḥ pūrvahūtau vāyuḥ pūṣā svastaye niyutvān

jmayā atra vasavo ranta devā urāvantarikṣe marjayanta śubhrāḥ


arvāk patha urujrayaḥ kṛṇudhvaṃ śrotā dūtasya jaghmuṣo no asya

te hi yajñeṣu yajñiyāsa ūmāḥ sadhasthaṃ viśve abhi santi devāḥ


tānadhvara uśato yakṣyaghne śruṣṭī bhaghaṃ nāsatyā purandhim

āghne ghiro diva ā pṛthivyā mitraṃ vaha varuṇamindramaghnim

āryamaṇamaditiṃ viṣṇumeṣāṃ sarasvatī maruto mādayantām

rare havyaṃ matibhiryajñiyānāṃ nakṣat kāmaṃ martyānāmasinvan

dhātā rayimavidasyaṃ sadāsāṃ sakṣīmahi yujyebhirnu devai


nū rodasī abhiṣṭute vasiṣṭhairtāvāno varuṇo mitro aghniḥ

yachantu candrā upamaṃ no arkaṃ yūyaṃ pāta...
the apostolic bible polyglot| the apostolic bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 39