Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 44

Rig Veda Book 7. Hymn 44

Rig Veda Book 7 Hymn 44

दधिक्रां वः परथममश्विनोषसमग्निं समिद्धं भगमूतये हुवे

इन्द्रं विष्णुं पूषणं बरह्मणस पतिमादित्यान दयावाप्र्थिवी अपः सवः

दधिक्रामु नमसा बोधयन्त उदीराणा यज्ञमुपप्रयन्तः

इळां देवीं बर्हिषि सादयन्तो.अश्विना विप्रा सुहवाहुवेम

दधिक्रावाणं बुबुधानो अग्निमुप बरुव उषसं सूर्यं गाम

बरध्नं मांश्चतोर्वरुणस्य बभ्रुं ते विश्वास्मद दुरिता यावयन्तु

दधिक्रावा परथमो वाज्यर्वाग्रे रथानां भवति परजानन

संविदान उषसा सूर्येणादित्येभिर्वसुभिरङगिरोभिः

आ नो दधिक्राः पथ्यामनक्त्व रतस्य पन्थामन्वेतवा उ

शर्णोतु नो दैव्यं शर्धो अग्निः शर्ण्वन्तु विश्वे महिषामूराः


dadhikrāṃ vaḥ prathamamaśvinoṣasamaghniṃ samiddhaṃ bhaghamūtaye huve

indraṃ viṣṇuṃ pūṣaṇaṃ brahmaṇas patimādityān dyāvāpṛthivī apaḥ sva


dadhikrāmu namasā bodhayanta udīrāṇā yajñamupaprayantaḥ

iḷāṃ devīṃ barhiṣi sādayanto.aśvinā viprā suhavāhuvema

dadhikrāvāṇaṃ bubudhāno aghnimupa bruva uṣasaṃ sūryaṃ ghām

bradhnaṃ māṃścatorvaruṇasya babhruṃ te viśvāsmad duritā yāvayantu

dadhikrāvā prathamo vājyarvāghre rathānāṃ bhavati prajānan

saṃvidāna uṣasā sūryeṇādityebhirvasubhiraṅghirobhi

ā
no dadhikrāḥ pathyāmanaktv ṛtasya panthāmanvetavā u

śṛ
otu no daivyaṃ śardho aghniḥ śṛvantu viśve mahiṣāamūrāḥ
melanesia new| mythology not myth
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 44