Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 55

Rig Veda Book 7. Hymn 55

Rig Veda Book 7 Hymn 55

अमीवहा वास्तोष पते विश्वा रूपाण्याविशन

सखा सुशेव एधि नः

यदर्जुन सारमेय दतः पिशङग यछसे

वीव भराजन्त रष्टय उप सरक्वेषु बप्सतो नि षु सवप

सतेनं राय सारमेय तस्करं वा पुनःसर

सतोतॄनिन्द्रस्य रायसि किमस्मान दुछुनायसे नि षु सवप

तवं सूकरस्य दर्द्र्हि तव दर्दर्तु सूकरः

सतोतॄनिन्द्रस्य...

सस्तु माता सस्तु पिता सस्तु शवा सस्तु विश्पतिः

ससन्तु सर्वे जञातयः सस्त्वयमभितो जनः

य आस्ते यश्च चरति यश्च पश्यति नो जनः

तेषांसं हन्मो अक्षाणि यथेदं हर्म्यं तथा

सहस्रश्र्ङगो वर्षभो यः समुद्रादुदाचरत

तेना सहस्येना वयं नि जनान सवापयामसि

परोष्ठशया वह्येशया नारीर्यास्तल्पशीवरीः

सत्रियो याः पुण्यगन्धास्ताः सर्वाः सवापयामसि


amīvahā vāstoṣ pate viśvā rūpāṇyāviśan

sakhā suśeva edhi na


yadarjuna sārameya dataḥ piśaṅgha yachase

vīva bhrājanta ṛṣṭaya upa srakveṣu bapsato ni ṣu svapa

stenaṃ rāya sārameya taskaraṃ vā punaḥsara

stotṝnindrasya rāyasi kimasmān duchunāyase ni ṣu svapa

tvaṃ sūkarasya dardṛhi tava dardartu sūkaraḥ

stotṝnindrasya...


sastu mātā sastu pitā sastu śvā sastu viśpatiḥ

sasantu sarve jñātayaḥ sastvayamabhito jana


ya āste yaśca carati yaśca paśyati no janaḥ

teṣāṃsaṃ hanmo akṣāṇi yathedaṃ harmyaṃ tathā

sahasraśṛṅgho vṛṣabho yaḥ samudrādudācarat

tenā sahasyenā vayaṃ ni janān svāpayāmasi

proṣṭhaśayā vahyeśayā nārīryāstalpaśīvarīḥ


striyo yāḥ puṇyaghandhāstāḥ sarvāḥ svāpayāmasi
london polyglot bible| london polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 55