Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 56

Rig Veda Book 7. Hymn 56

Rig Veda Book 7 Hymn 56

क ईं वयक्ता नरः सनीळा रुद्रस्य मर्या अध सवश्वाः

नकिर्ह्येषां जनूंषि वेद ते अङग विद्रे मिथो जनित्रम

अभि सवपूभिर्मिथो वपन्त वातस्वनसः शयेना अस्प्र्ध्रन

एतानि धीरो निण्या चिकेत पर्श्निर्यदूधो मही जभार

सा विट सुवीरा मरुद्भिरस्तु सनात सहन्ती पुष्यन्ती नर्म्णम

यामं येष्ठाः शुभा शोभिष्ठाः शरिया सम्मिश्ला ओजोभिरुग्राः

उग्रं व ओज सथिरा शवांस्यधा मरुद्भिर्गणस्तुविष्मान

शुभ्रो वः शुष्मः करुध्मी मनांसि धुनिर्मुनिरिव शर्धस्य धर्ष्णोः

सनेम्यस्मद युयोत दिद्युं मा वो दुर्मतिरिह परणं नः

परिया वो नाम हुवे तुराणामा यत तर्पन मरुतो वावशानाः

सवायुधास इष्मिणः सुनिष्का उत सवयं तन्वः शुम्भमानाः

शुची वो हव्या मरुतः शुचीनां शुचिं हिनोम्यध्वरं शुचिभ्यः

रतेन सत्यं रतसाप आयञ्छुचिजन्मानः शुचयः पावकाः

अंसेष्वा मरुतः खादयो वो वक्षस्सु रुक्मा उपशिश्रियाणाः

वि विद्युतो न वर्ष्टिभी रुचाना अनु सवधामायुधैर्यछमानाः

पर बुध्न्या व ईरते महांसि पर नामानि परयज्यवस्तिरध्वम

सहस्रियं दम्यं भागमेतं गर्हमेधीयं मरुतो जुषध्वम

यदि सतुतस्य मरुतो अधीथेत्था विप्रस्य वाजिनो हवीमन

मक्षू रायः सुवीर्यस्य दात नू चिद यमन्य आदभदरावा

अत्यासो न ये मरुतः सवञ्चो यक्षद्र्शो न शुभयन्त मर्याः

ते हर्म्येष्ठाः शिशवो न शुभ्रा वत्सासो न परक्रीळिनः पयोधाः

दशस्यन्तो नो मरुतो मर्ळन्तु वरिवस्यन्तो रोदसी सुमेके

आरे गोहा नर्हा वधो वो अस्तु सुम्नेभिरस्मे वसवो नमध्वम

आ वो होता जोहवीति सत्तः सत्राचीं रातिं मरुतो गर्णानः

य ईवतो वर्षणो अस्ति गोपाः सो अद्वयावी हवते व उक्थैः

इमे तुरं मरुतो रामयन्तीमे सहः सहस आ नमन्ति

इमेशंसं वनुष्यतो नि पान्ति गुरु दवेषो अररुषे दधन्ति

इमे रध्रं चिन मरुतो जुनन्ति भर्मिं चिद यथा वसवो जुषन्त

अप बाधध्वं वर्षणस्तमांसि धत्त विश्वं तनय

ं तोकमस्मे

मा वो दात्रान मरुतो निरराम मा पश्चाद दघ्म रथ्यो विभागे

आ न सपार्हे भजतना वसव्ये यदीं सुजातं वर्षणो वो अस्ति

सं यद धनन्त मन्युभिर्जनासः शूरा यह्वीष्वोषधीषु विक्षु

अध समा नो मरुतो रुद्रियासस्त्रातारो भूत पर्तनास्वर्यः

भूरि चक्र मरुतः पित्र्याण्युक्थानि या वः शस्यन्ते पुरा चित

मरुद्भिरुग्रः पर्तनासु साळ्हा मरुद्भिरित सनिता वाजमर्वा

अस्मे वीरो मरुतः शुष्म्यस्तु जनानां यो असुरो विधर्ता

अपो येन सुक्षितये तरेमाध सवमोको अभि वः सयाम

तन न इन्द्रो वरुणो मित्रो अग्निर...


ka īṃ vyaktā naraḥ sanīḷā rudrasya maryā adha svaśvāḥ


nakirhyeṣāṃ janūṃṣi veda te aṅgha vidre mitho janitram

abhi svapūbhirmitho vapanta vātasvanasaḥ śyenā aspṛdhran

etāni dhīro niṇyā ciketa pṛśniryadūdho mahī jabhāra

sā viṭ suvīrā marudbhirastu sanāt sahantī puṣyantī nṛmṇam

yāmaṃ yeṣṭhāḥ śubhā śobhiṣṭhāḥ śriyā sammiślā ojobhirughrāḥ


ughraṃ va oja sthirā śavāṃsyadhā marudbhirghaṇastuviṣmān

śubhro vaḥ śuṣmaḥ krudhmī manāṃsi dhunirmuniriva śardhasya dhṛṣṇo


sanemyasmad yuyota didyuṃ mā vo durmatiriha praṇaṃ na


priyā vo nāma huve turāṇāmā yat tṛpan maruto vāvaśānāḥ


svāyudhāsa iṣmiṇaḥ suniṣkā uta svayaṃ tanvaḥ śumbhamānāḥ

ucī vo havyā marutaḥ śucīnāṃ śuciṃ hinomyadhvaraṃ śucibhya

tena satyaṃ ṛtasāpa āyañchucijanmānaḥ śucayaḥ pāvakāḥ


aṃseṣvā marutaḥ khādayo vo vakṣassu rukmā upaśiśriyāṇāḥ


vi vidyuto na vṛṣṭibhī rucānā anu svadhāmāyudhairyachamānāḥ


pra budhnyā va īrate mahāṃsi pra nāmāni prayajyavastiradhvam

sahasriyaṃ damyaṃ bhāghametaṃ ghṛhamedhīyaṃ maruto juṣadhvam

yadi stutasya maruto adhīthetthā viprasya vājino havīman

makṣū rāyaḥ suvīryasya dāta nū cid yamanya ādabhadarāvā

atyāso na ye marutaḥ svañco yakṣadṛśo na śubhayanta maryāḥ


te harmyeṣṭhāḥ śiśavo na śubhrā vatsāso na prakrīḷinaḥ payodhāḥ


daśasyanto no maruto mṛḷantu varivasyanto rodasī sumeke

āre ghohā nṛhā vadho vo astu sumnebhirasme vasavo namadhvam

ā
vo hotā johavīti sattaḥ satrācīṃ rātiṃ maruto ghṛṇānaḥ

ya īvato vṛṣaṇo asti ghopāḥ so advayāvī havate va ukthai


ime turaṃ maruto rāmayantīme sahaḥ sahasa ā namanti

imeśaṃsaṃ vanuṣyato ni pānti ghuru dveṣo araruṣe dadhanti

ime radhraṃ cin maruto junanti bhṛmiṃ cid yathā vasavo juṣanta

apa bādhadhvaṃ vṛṣaṇastamāṃsi dhatta viśvaṃ tanaya

tokamasme

mā vo dātrān maruto nirarāma mā paścād daghma rathyo vibhāghe

ā na spārhe bhajatanā vasavye yadīṃ sujātaṃ vṛṣaṇo vo asti

saṃ yad dhananta manyubhirjanāsaḥ śūrā yahvīṣvoṣadhīṣu vikṣu

adha smā no maruto rudriyāsastrātāro bhūta pṛtanāsvarya


bhūri cakra marutaḥ pitryāṇyukthāni yā vaḥ śasyante purā cit

marudbhirughraḥ pṛtanāsu sāḷhā marudbhirit sanitā vājamarvā

asme vīro marutaḥ śuṣmyastu janānāṃ yo asuro vidhartā

apo yena sukṣitaye taremādha svamoko abhi vaḥ syāma

tan na indro varuṇo mitro aghnir...
vietnam religion| bear the burden or bare the burden
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 56