Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 57

Rig Veda Book 7. Hymn 57

Rig Veda Book 7 Hymn 57

मध्वो वो नाम मारुतं यजत्राः पर यज्ञेषु शवसा मदन्ति

ये रेजयन्ति रोदसी चिदुर्वी पिन्वन्त्युत्सं यदयासुरुग्राः

निचेतारो हि मरुतो गर्णन्तं परणेतारो यजमानस्य मन्म

अस्माकमद्य विदथेषु बर्हिरा वीतये सदत पिप्रियाणाः

नैतावदन्ये मरुतो यथेमे भराजन्ते रुक्मैरायुधैस्तनूभिः

आ रोदसी विश्वपिशः पिशानाः समानमञ्ज्यञ्जते शुभे कम

रधक सा वो मरुतो दिद्युदस्तु यद व आगः पुरुषता कराम

मा वस्तस्यामपि भूमा यजत्रा अस्मे वो अस्तु सुमतिश्चनिष्ठा

कर्ते चिदत्र मरुतो रणन्तानवद्यासः शुचयः पावकाः

पर णो.अवत सुमतिभिर्यजत्राः पर वाजेभिस्तिरत पुष्यसे नः

उत सतुतासो मरुतो वयन्तु विश्वेभिर्नामभिर्नरो हवींषि

ददात नो अम्र्तस्य परजायै जिग्र्त रायः सून्र्ता मघानि

आ सतुतासो मरुतो विश्व ऊती अछा सूरीन सर्वताता जिगात

ये नस्त्मना शतिनो वर्धयन्ति यूयं पात...


madhvo vo nāma mārutaṃ yajatrāḥ pra yajñeṣu śavasā madanti

ye rejayanti rodasī cidurvī pinvantyutsaṃ yadayāsurughrāḥ


nicetāro hi maruto ghṛṇantaṃ praṇetāro yajamānasya manma

asmākamadya vidatheṣu barhirā vītaye sadata pipriyāṇāḥ


naitāvadanye maruto yatheme bhrājante rukmairāyudhaistanūbhi

ā
rodasī viśvapiśaḥ piśānāḥ samānamañjyañjate śubhe kam

dhak sā vo maruto didyudastu yad va āghaḥ puruṣatā karāma

mā vastasyāmapi bhūmā yajatrā asme vo astu sumatiścaniṣṭhā

kṛte cidatra maruto raṇantānavadyāsaḥ śucayaḥ pāvakāḥ


pra ṇo.avata sumatibhiryajatrāḥ pra vājebhistirata puṣyase na


uta stutāso maruto vyantu viśvebhirnāmabhirnaro havīṃṣi

dadāta no amṛtasya prajāyai jighṛta rāyaḥ sūnṛtā maghāni

ā
stutāso maruto viśva ūtī achā sūrīn sarvatātā jighāta

ye nastmanā śatino vardhayanti yūyaṃ pāta...
garima vasishtha| garima vasishtha
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 57