Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 60

Rig Veda Book 7. Hymn 60

Rig Veda Book 7 Hymn 60

यदद्य सूर्य बरवो.अनागा उद्यन मित्राय वरुणाय सत्यम

वयं देवत्रादिते सयाम तव परियासो अर्यमन गर्णन्तः

एष सय मित्रावरुणा नर्चक्षा उभे उदेति सूर्यो अभि जमन

विश्वस्य सथातुर्जगतश्च गोपा रजु मर्तेषु वर्जिना चपश्यन

अयुक्त सप्त हरितः सधस्थाद या ईं वहन्ति सूर्यं घर्ताचीः

धामानि मित्रावरुणा युवाकुः सं यो यूथेव जनिमानि चष्टे

उद वां पर्क्षासो मधुमन्तो अस्थुरा सूर्यो अरुहच्छुक्रमर्णः

यस्मा आदित्या अध्वनो रदन्ति मित्रो अर्यमा वरुणःसजोषाः

इमे चेतारो अन्र्तस्य भूरेर्मित्रो अर्यमा वरुणो हि सन्ति

इम रतस्य वाव्र्धुर्दुरोणे शग्मासः पुत्रा अदितेरदब्धाः

इमे मित्रो वरुणो दूळभासो.अचेतसं चिच्चितयन्ति दक्षैः

अपि करतुं सुचेतसं वतन्तस्तिरश्चिदंहः सुपथानयन्ति

इमे दिवो अनिमिषा पर्थिव्याश्चिकित्वांसो अचेतसं नयन्ति

परव्राजे चिन नद्यो गाधमस्ति पारं नो अस्य विष्पितस्य पर्षन

यद गोपावददितिः शर्म भद्रं मित्रो यछन्ति वरुणः सुदासे

तस्मिन्ना तोकं तनयं दधाना मा कर्म देवहेळनं तुरासः

अव वेदिं होत्राभिर्यजेत रिपः काश्चिद वरुणध्रुतः सः

परि दवेषोभिरर्यमा वर्णक्तूरुं सुदासे वर्षणा उ लोकम

सस्वश्चिद धि सम्र्तिस्त्वेष्येषामपीच्येन सहसा सहन्ते

युष्मद भिया वर्षणो रेजमाना दक्षस्य चिन महिना मर्ळता नः

यो बरह्मणे सुमतिमायजाते वाजस्य सातौ परमस्य रायः

सीक्षन्त मन्युं मघवानो अर्य उरु कषयाय चक्रिरे सुधातु

इयं देव पुरोहितिर्युवभ्यां यज्ञेषु मित्रावरुणावकारि

विश्वानि दुर्गा पिप्र्तं तिरो नो यूयं पात...


yadadya sūrya bravo.anāghā udyan mitrāya varuṇāya satyam

vayaṃ devatrādite syāma tava priyāso aryaman ghṛṇanta


eṣa sya mitrāvaruṇā nṛcakṣā ubhe udeti sūryo abhi jman

viśvasya sthāturjaghataśca ghopā ṛju marteṣu vṛjinā capaśyan

ayukta sapta haritaḥ sadhasthād yā īṃ vahanti sūryaṃ ghṛtācīḥ


dhāmāni mitrāvaruṇā yuvākuḥ saṃ yo yūtheva janimāni caṣṭe

ud vāṃ pṛkṣāso madhumanto asthurā sūryo aruhacchukramarṇaḥ

yasmā ādityā adhvano radanti mitro aryamā varuṇaḥsajoṣāḥ


ime cetāro anṛtasya bhūrermitro aryamā varuṇo hi santi

ima ṛtasya vāvṛdhurduroṇe śaghmāsaḥ putrā aditeradabdhāḥ


ime mitro varuṇo dūḷabhāso.acetasaṃ ciccitayanti dakṣaiḥ

api kratuṃ sucetasaṃ vatantastiraścidaṃhaḥ supathānayanti

ime divo animiṣā pṛthivyāścikitvāṃso acetasaṃ nayanti

pravrāje cin nadyo ghādhamasti pāraṃ no asya viṣpitasya parṣan

yad ghopāvadaditiḥ śarma bhadraṃ mitro yachanti varuṇaḥ sudāse

tasminnā tokaṃ tanayaṃ dadhānā mā karma devaheḷanaṃ turāsa


ava vediṃ hotrābhiryajeta ripaḥ kāścid varuṇadhrutaḥ saḥ

pari dveṣobhiraryamā vṛṇaktūruṃ sudāse vṛṣaṇā u lokam

sasvaścid dhi samṛtistveṣyeṣāmapīcyena sahasā sahante

yuṣmad bhiyā vṛṣaṇo rejamānā dakṣasya cin mahinā mṛḷatā na


yo brahmaṇe sumatimāyajāte vājasya sātau paramasya rāyaḥ

sīkṣanta manyuṃ maghavāno arya uru kṣayāya cakrire sudhātu

iyaṃ deva purohitiryuvabhyāṃ yajñeṣu mitrāvaruṇāvakāri

viśvāni durghā pipṛtaṃ tiro no yūyaṃ pāta...
plotinus ennead| plotinus ennead
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 60