Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 61

Rig Veda Book 7. Hymn 61

Rig Veda Book 7 Hymn 61

उद वां चक्षुर्वरुण सुप्रतीकं देवयोरेति सूर्यस्ततन्वान

अभि यो विश्वा भुवनानि चष्टे स मन्युं मर्त्येष्वा चिकेत

पर वां स मित्रावरुणाव रतावा विप्रो मन्मानि दीर्घश्रुदियर्ति

यस्य बरह्माणि सुक्रतू अवाथ आ यत करत्वा न शरदः पर्णैथे

परोरोर्मित्रावरुणा पर्थिव्याः पर दिव रष्वाद बर्हतः सुदानू

सपशो दधाथे ओषधीषु विक्ष्व रधग यतो अनिमिषंरक्षमाणा

शंसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे महित्वा

अयन मासा अयज्वनामवीराः पर यज्ञमन्मा वर्जनं तिराते

अमूरा विश्वा वर्षणाविमा वां न यासु चित्रं दद्र्शेन यक्षम

दरुहः सचन्ते अन्र्ता जनानां न वां निण्यान्यचिते अभूवन

समु वां यज्ञं महयं नमोभिर्हुवे वां मित्रावरुणा सबाधः

पर वां मन्मान्य रचसे नवानि कर्तानि बरह्म जुजुषन्निमानि

इयं देव पुरोहितिर...


ud vāṃ cakṣurvaruṇa supratīkaṃ devayoreti sūryastatanvān

abhi yo viśvā bhuvanāni caṣṭe sa manyuṃ martyeṣvā ciketa

pra vāṃ sa mitrāvaruṇāv ṛtāvā vipro manmāni dīrghaśrudiyarti

yasya brahmāṇi sukratū avātha ā yat kratvā na śaradaḥ pṛṇaithe

prorormitrāvaruṇā pṛthivyāḥ pra diva ṛṣvād bṛhataḥ sudānū

spaśo dadhāthe oṣadhīṣu vikṣv ṛdhagh yato animiṣaṃrakṣamāṇā

aṃsā mitrasya varuṇasya dhāma śuṣmo rodasī badbadhe mahitvā

ayan māsā ayajvanāmavīrāḥ pra yajñamanmā vṛjanaṃ tirāte

amūrā viśvā vṛṣaṇāvimā vāṃ na yāsu citraṃ dadṛśena yakṣam

druhaḥ sacante anṛtā janānāṃ na vāṃ niṇyānyacite abhūvan

samu vāṃ yajñaṃ mahayaṃ namobhirhuve vāṃ mitrāvaruṇā sabādhaḥ

pra vāṃ manmāny ṛcase navāni kṛtāni brahma jujuṣannimāni

iyaṃ deva purohitir...
epic gilgamish| gilgamish epic
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 61