Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 64

Rig Veda Book 7. Hymn 64

Rig Veda Book 7 Hymn 64

दिवि कषयन्ता रजसः पर्थिव्यां पर वां घर्तस्य निर्णिजोददीरन

हव्यं नो मित्रो अर्यमा सुजातो राजा सुक्षत्रो वरुणो जुषन्त

आ राजाना मह रतस्य गोपा सिन्धुपती कषत्रिया यातमर्वाक

इळां नो मित्रावरुणोत वर्ष्टिमव दिव इन्वतं जीरदानू

मित्रस्तन नो वरुणो देवो अर्यः पर साधिष्ठेभिः पथिभिर्नयन्तु

बरवद यथा न आदरिः सुदास इषा मदेम सह देवगोपाः

यो वां गर्तं मनसा तक्षदेतमूर्ध्वां धीतिं कर्णवद धारयच्च

उक्षेथां मित्रावरुणा घर्तेन ता राजानासुक्षितीस्तर्पयेथाम

एष सतोमो वरुण मित्र तुभ्यं सोमः शुक्रो न वायवे.अयामि

अविष्टं धियो जिग्र्तं पुरम्धीर्यूयं पात


divi kṣayantā rajasaḥ pṛthivyāṃ pra vāṃ ghṛtasya nirṇijodadīran

havyaṃ no mitro aryamā sujāto rājā sukṣatro varuṇo juṣanta

ā
rājānā maha ṛtasya ghopā sindhupatī kṣatriyā yātamarvāk

iḷāṃ no mitrāvaruṇota vṛṣṭimava diva invataṃ jīradānū

mitrastan no varuṇo devo aryaḥ pra sādhiṣṭhebhiḥ pathibhirnayantu

bravad yathā na ādariḥ sudāsa iṣā madema saha devaghopāḥ


yo vāṃ ghartaṃ manasā takṣadetamūrdhvāṃ dhītiṃ kṛṇavad dhārayacca

ukṣethāṃ mitrāvaruṇā ghṛtena tā rājānāsukṣitīstarpayethām

eṣa stomo varuṇa mitra tubhyaṃ somaḥ śukro na vāyave.ayāmi

aviṣṭaṃ dhiyo jighṛtaṃ puramdhīryūyaṃ pāta
tv land myths and legend| myths and legends tv land
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 64