Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 65

Rig Veda Book 7. Hymn 65

Rig Veda Book 7 Hymn 65

परति वां सूर उदिते सूक्तैर्मित्रं हुवे वरुणं पूतदक्षम

ययोरसुर्यमक्षितं जयेष्ठं विश्वस्य यामन्नाचिता जिगत्नु

ता हि देवानामसुरा तावर्या ता नः कषितीः करतमूर्जयन्तीः

अश्याम मित्रावरुणा वयं वां दयावा च यत्र पीपयन्नहा च

ता भूरिपाशावन्र्तस्य सेतू दुरत्येतू रिपवे मर्त्याय

रतस्य मित्रावरुणा पथा वामपो न नावा दुरिता तरेम

आ नो मित्रावरुणा हव्यजुष्टिं घर्तैर्गव्यूतिमुक्षतमिळाभिः

परति वामत्र वरमा जनाय पर्णीतमुद्नो दिव्यस्य चारोः

एष सतोमो वरुण मित्र...


prati vāṃ sūra udite sūktairmitraṃ huve varuṇaṃ pūtadakṣam

yayorasuryamakṣitaṃ jyeṣṭhaṃ viśvasya yāmannācitā jighatnu

tā hi devānāmasurā tāvaryā tā naḥ kṣitīḥ karatamūrjayantīḥ


aśyāma mitrāvaruṇā vayaṃ vāṃ dyāvā ca yatra pīpayannahā ca

tā bhūripāśāvanṛtasya setū duratyetū ripave martyāya

ṛtasya mitrāvaruṇā pathā vāmapo na nāvā duritā tarema

ā
no mitrāvaruṇā havyajuṣṭiṃ ghṛtairghavyūtimukṣatamiḷābhiḥ

prati vāmatra varamā janāya pṛṇītamudno divyasya cāro


eṣa stomo varuṇa mitra...
myths earliest recorded work| myths earliest recorded work
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 65