Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 66

Rig Veda Book 7. Hymn 66

Rig Veda Book 7 Hymn 66

पर मित्रयोर्वरुणयोः सतोमो न एतु शूष्यः

नमस्वान तुविजातयोः

या धारयन्त देवाः सुदक्षा दक्षपितरा

असुर्याय परमहसा

ता न सतिपा तनूपा वरुण जरितॄणाम

मित्र साधयतं धियः

यदद्य सूर उदिते.अनागा मित्रो अर्यमा

सुवाति सविताभगः

सुप्रावीरस्तु स कषयः पर नु यामन सुदानवः

ये नो अंहो.अतिपिप्रति

उत सवराजो अदितिरदब्धस्य वरतस्य ये

महो राजान ईशते

परति वां सूर उदिते मित्रं गर्णीषे वरुणम

अर्यमणंरिशादसम

राया हिरण्यया मतिरियमव्र्काय शवसे

इयं विप्रामेधसातये

ते सयाम देव वरुण ते मित्र सूरिभिः सह

इषं सवश्च धीमहि

बहवः सूरचक्षसो.अग्निजिह्वा रताव्र्धः

तरीणि ये येमुर्विदथानि धीतिभिर्विश्वानि परिभूतिभिः

वि ये दधुः शरदं मासमादहर्यज्ञमक्तुं चाद रचम

अनाप्यं वरुणो मित्रो अर्यमा कषत्रं राजान आशत

तद वो अद्य मनामहे सूक्तैः सूर उदिते

यदोहते वरुणो मित्रो अर्यमा यूयं रतस्य रथ्यः

रतावान रतजाता रताव्र्धो घोरासो अन्र्तद्विषः

तेषांवः सुम्ने सुछर्दिष्टमे नरः सयाम ये च सूरयः

उदु तयद दर्शतं वपुर्दिव एति परतिह्वरे

यदीमाशुर्वहति देव एतशो विश्वस्मै चक्षसे अरम

शीर्ष्णः-शीर्ष्णो जगतस्तस्थुषस पतिं समया विश्वमा रजः

सप्त सवसारः सुविताय सूर्यं वहन्ति हरितो रथे

तच्चक्षुर्देवहितं शुक्रमुच्चरत

पश्येम शरदः शतं जीवेम शरदः शतम

काव्येभिरदाभ्या यातं वरुण दयुमत

मित्रश्च सोमपीतये

दिवो धामभिर्वरुण मित्रश्चा यातमद्रुहा

पिबतं सोममातुजी

आ यातं मित्रावरुणा जुषाणावाहुतिं नरा

पातं सोमं रताव्र्धा


pra mitrayorvaruṇayoḥ stomo na etu śūṣyaḥ

namasvān tuvijātayo


yā dhārayanta devāḥ sudakṣā dakṣapitarā

asuryāya pramahasā

tā na stipā tanūpā varuṇa jaritṝṇām

mitra sādhayataṃ dhiya


yadadya sūra udite.anāghā mitro aryamā

suvāti savitābhagha


suprāvīrastu sa kṣayaḥ pra nu yāman sudānavaḥ

ye no aṃho.atipiprati

uta svarājo aditiradabdhasya vratasya ye

maho rājāna īśate

prati vāṃ sūra udite mitraṃ ghṛṇīe varuṇam

aryamaṇaṃriśādasam

rāyā hiraṇyayā matiriyamavṛkāya śavase

iyaṃ viprāmedhasātaye

te syāma deva varuṇa te mitra sūribhiḥ saha

iṣaṃ svaśca dhīmahi

bahavaḥ sūracakṣaso.aghnijihvā ṛtāvṛdhaḥ

trīṇi ye yemurvidathāni dhītibhirviśvāni paribhūtibhi


vi ye dadhuḥ śaradaṃ māsamādaharyajñamaktuṃ cād ṛcam

anāpyaṃ varuṇo mitro aryamā kṣatraṃ rājāna āśata

tad vo adya manāmahe sūktaiḥ sūra udite

yadohate varuṇo mitro aryamā yūyaṃ ṛtasya rathya

tāvāna ṛtajātā ṛtāvṛdho ghorāso anṛtadviṣaḥ

teṣāṃvaḥ sumne suchardiṣṭame naraḥ syāma ye ca sūraya


udu tyad darśataṃ vapurdiva eti pratihvare

yadīmāśurvahati deva etaśo viśvasmai cakṣase aram

ś
rṣṇaḥ-śīrṣṇo jaghatastasthuṣas patiṃ samayā viśvamā rajaḥ

sapta svasāraḥ suvitāya sūryaṃ vahanti harito rathe

taccakṣurdevahitaṃ śukramuccarat

paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam

kāvyebhiradābhyā yātaṃ varuṇa dyumat

mitraśca somapītaye

divo dhāmabhirvaruṇa mitraścā yātamadruhā

pibataṃ somamātujī

ā
yātaṃ mitrāvaruṇā juṣāṇāvāhutiṃ narā

pātaṃ somaṃ ṛtāvṛdhā
the mind can make a heaven of hell or a hell of heaven| the mind can make a heaven of hell or a hell of heaven
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 66