Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 67

Rig Veda Book 7. Hymn 67

Rig Veda Book 7 Hymn 67

परति वां रथं नर्पती जरध्यै हविष्मता मनसा यज्ञियेन

यो वां दूतो न धिष्ण्यावजीगरछा सूनुर्न पितरा विवक्मि

अशोच्यग्निः समिधानो अस्मे उपो अद्र्श्रन तमसश्चिदन्ताः

अचेति केतुरुषसः पुरस्ताच्छ्रिये दिवो दुहितुर्जायमानः

अभि वां नूनमश्विना सुहोता सतोमैः सिषक्ति नासत्या विवक्वान

पूर्वीभिर्यातं पथ्याभिरर्वाक सवर्विदा वसुमता रथेन

अवोर्वां नूनमश्विना युवाकुर्हुवे यद वां सुते माध्वीवसूयुः

आ वां वहन्तु सथविरासो अश्वाः पिबाथो अस्मेसुषुता मधूनि

पराचीमु देवाश्विना धियं मे.अम्र्ध्रां सातये कर्तं वसूयुम

विश्वा अविष्टं वाज आ पुरन्धीस्ता नः शक्तं शचीपती शचीभिः

अविष्टं धीष्वश्विना न आसु परजावद रेतो अह्रयं नो अस्तु

आ वां तोके तनये तूतुजानाः सुरत्नासो देववीतिंगमेम

एष सय वां पूर्वगत्वेव सख्ये निधिर्हितो माध्वी रातो अस्मे

अहेळता मनसा यातमर्वागश्नन्ता हव्यं मानुषीषु विक्षु

एकस्मिन योगे भुरणा समाने परि वां सप्त सरवतो रथो गात

न वायन्ति सुभ्वो देवयुक्ता ये वां धूर्षु तरणयोवहन्ति

असश्चता मघवद्भ्यो हि भूतं ये राया मघदेयं जुनन्ति

पर ये बन्धुं सून्र्ताभिस्तिरन्ते गव्या पर्ञ्चन्तो अश्व्या मघानि

नू मे हवमा शर्णुतं युवाना यासिष्टं वर्तिरश्विनाविरावत

धत्तं रत्नानि जरतं च सूरीन यूयं पात...


prati vāṃ rathaṃ nṛpatī jaradhyai haviṣmatā manasā yajñiyena

yo vāṃ dūto na dhiṣṇyāvajīgharachā sūnurna pitarā vivakmi

aśocyaghniḥ samidhāno asme upo adṛśran tamasaścidantāḥ


aceti keturuṣasaḥ purastācchriye divo duhiturjāyamāna


abhi vāṃ nūnamaśvinā suhotā stomaiḥ siṣakti nāsatyā vivakvān

pūrvībhiryātaṃ pathyābhirarvāk svarvidā vasumatā rathena

avorvāṃ nūnamaśvinā yuvākurhuve yad vāṃ sute mādhvīvasūyu

ā
vāṃ vahantu sthavirāso aśvāḥ pibātho asmesuṣutā madhūni

prācīmu devāśvinā dhiyaṃ me.amṛdhrāṃ sātaye kṛtaṃ vasūyum

viśvā aviṣṭaṃ vāja ā purandhīstā naḥ śaktaṃ śacīpatī śacībhi


aviṣṭaṃ dhīṣvaśvinā na āsu prajāvad reto ahrayaṃ no astu

ā vāṃ toke tanaye tūtujānāḥ suratnāso devavītiṃghamema

eṣa sya vāṃ pūrvaghatveva sakhye nidhirhito mādhvī rāto asme

aheḷatā manasā yātamarvāghaśnantā havyaṃ mānuṣīṣu vikṣu

ekasmin yoghe bhuraṇā samāne pari vāṃ sapta sravato ratho ghāt

na vāyanti subhvo devayuktā ye vāṃ dhūrṣu taraṇayovahanti

asaścatā maghavadbhyo hi bhūtaṃ ye rāyā maghadeyaṃ junanti

pra ye bandhuṃ sūnṛtābhistirante ghavyā pṛñcanto aśvyā maghāni

nū me havamā śṛutaṃ yuvānā yāsiṣṭaṃ vartiraśvināvirāvat

dhattaṃ ratnāni jarataṃ ca sūrīn yūyaṃ pāta...
the apostolic bible polyglot| the apostolic bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 67