Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 76

Rig Veda Book 7. Hymn 76

Rig Veda Book 7 Hymn 76

उदु जयोतिरम्र्तं विश्वजन्यं विश्वानरः सविता देवो अश्रेत

करत्वा देवानामजनिष्ट चक्षुराविरकर्भुवनंविश्वमुषाः

पर मे पन्था देवयाना अद्र्श्रन्नमर्धन्तो वसुभिरिष्क्र्तासः

अभूदु केतुरुषसः पुरस्तात परतीच्यागादधि हर्म्येभ्यः

तानीदहानि बहुलान्यासन या पराचीनमुदिता सूर्यस्य

यतः परि जार इवाचरन्त्युषो दद्र्क्षे न पुनर्यतीव

त इद देवानां सधमाद आसन्न्र्तावानः कवयः पूर्व्यासः

गूळ्हं जयोतिः पितरो अन्वविन्दन सत्यमन्त्रा अजनयन्नुषासम

समान ऊर्वे अधि संगतासः सं जानते न यतन्ते मिथस्ते

ते देवानां न मिनन्ति वरतान्यमर्धन्तो वसुभिर्यादमानाः

परति तवा सतोमैरीळते वसिष्ठा उषर्बुधः सुभगे तुष्टुवांसः

गवां नेत्री वाजपत्नी न उछोषः सुजाते परथमा जरस्व

एषा नेत्री राधसः सून्र्तानामुषा उछन्ती रिभ्यते वसिष्ठैः

दीर्घश्रुतं रयिमस्मे दधाना यूयं पात...


udu jyotiramṛtaṃ viśvajanyaṃ viśvānaraḥ savitā devo aśret

kratvā devānāmajaniṣṭa cakṣurāvirakarbhuvanaṃviśvamuṣāḥ


pra me panthā devayānā adṛśrannamardhanto vasubhiriṣkṛtāsaḥ

abhūdu keturuṣasaḥ purastāt pratīcyāghādadhi harmyebhya


tānīdahāni bahulānyāsan yā prācīnamuditā sūryasya

yataḥ pari jāra ivācarantyuṣo dadṛkṣe na punaryatīva

ta id devānāṃ sadhamāda āsannṛtāvānaḥ kavayaḥ pūrvyāsaḥ

ghūḷhaṃ jyotiḥ pitaro anvavindan satyamantrā ajanayannuṣāsam

samāna ūrve adhi saṃghatāsaḥ saṃ jānate na yatante mithaste

te devānāṃ na minanti vratānyamardhanto vasubhiryādamānāḥ


prati tvā stomairīḷate vasiṣṭhā uṣarbudhaḥ subhaghe tuṣṭuvāṃsaḥ

ghavāṃ netrī vājapatnī na uchoṣaḥ sujāte prathamā jarasva

eṣā netrī rādhasaḥ sūnṛtānāmuṣā uchantī ribhyate vasiṣṭhaiḥ

dīrghaśrutaṃ rayimasme dadhānā yūyaṃ pāta...
mahabharata anushashan parva chapter 88| mahabharata anushashan parva chapter 88
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 76