Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 82

Rig Veda Book 7. Hymn 82

Rig Veda Book 7 Hymn 82

इन्द्रावरुणा युवमध्वराय नो विशे जनाय महि शर्म यछतम

दीर्घप्रयज्युमति यो वनुष्यति वयं जयेम पर्तनासु दूढ्यः

सम्राळ अन्यः सवराळ अन्य उच्यते वां महान्ताविन्द्रावरुणा महावसू

विश्वे देवासः परमे वयोमनि सं वामोजोव्र्षणा सं बलं दधुः

अन्वपां खान्यत्र्न्तमोजसा सूर्यमैरयतं दिवि परभु



इन्द्रावरुणा मदे अस्य मायिनो.अपिन्वतमपितः पिन्वतं धियः

युवामिद युत्सु पर्तनासु वह्नयो युवां कषेमस्य परसवे मितज्ञवः

ईशाना वस्व उभयस्य कारव इन्द्रावरुणा सुहवा हवामहे

इन्द्रावरुणा यदिमानि चक्रथुर्विश्वा जातानि भुवनस्यमज्मना

कषेमेण मित्रो वरुणं दुवस्यति मरुद्भिरुग्रः शुभमन्य ईयते

महे शुल्काय वरुणस्य नु तविष ओजो मिमाते धरुवमस्य यत सवम

अजामिमन्यः शनथयन्तमातिरद दभ्रेभिरन्यः पर वर्णोति भूयसः

न तमंहो न दुरितानि मर्त्यमिन्द्रावरुणा न तपः कुतश्चन

यस्य देवा गछथो वीथो अध्वरं न तं मर्तस्य नशते परिह्व्र्तिः

अर्वां नरा दैव्येनावसा गतं शर्णुतं हवं यदि मे जुजोषथः

युवोर्हि सख्यमुत वा यदाप्यं मार्डीकमिन्द्रावरुणा नि यछतम

अस्माकमिन्द्रावरुणा भरे-भरे पुरोयोधा भवतं कर्ष्ट्योजसा

यद वां हवन्त उभये अध सप्र्धि नरस्तोकस्य तनयस्य सातिषु

अस्मे इन्द्रो वरुणो मित्रो अर्यमा दयुम्नं यछन्तु महि शर्मसप्रथः

अवध्रं जयोतिरदितेरताव्र्धो देवस्य शलोकं सवितुर्मनामहे


indrāvaruṇā yuvamadhvarāya no viśe janāya mahi śarma yachatam

dīrghaprayajyumati yo vanuṣyati vayaṃ jayema pṛtanāsu dūḍhya


samrāḷ anyaḥ svarāḷ anya ucyate vāṃ mahāntāvindrāvaruṇā mahāvasū

viśve devāsaḥ parame vyomani saṃ vāmojovṛṣaṇā saṃ balaṃ dadhu


anvapāṃ khānyatṛntamojasā sūryamairayataṃ divi prabhu

m

indrāvaruṇā made asya māyino.apinvatamapitaḥ pinvataṃ dhiya


yuvāmid yutsu pṛtanāsu vahnayo yuvāṃ kṣemasya prasave mitajñava

īś
nā vasva ubhayasya kārava indrāvaruṇā suhavā havāmahe

indrāvaruṇā yadimāni cakrathurviśvā jātāni bhuvanasyamajmanā

kṣemeṇa mitro varuṇaṃ duvasyati marudbhirughraḥ śubhamanya īyate

mahe śulkāya varuṇasya nu tviṣa ojo mimāte dhruvamasya yat svam

ajāmimanyaḥ śnathayantamātirad dabhrebhiranyaḥ pra vṛṇoti bhūyasa


na tamaṃho na duritāni martyamindrāvaruṇā na tapaḥ kutaścana

yasya devā ghachatho vītho adhvaraṃ na taṃ martasya naśate parihvṛti


arvāṃ narā daivyenāvasā ghataṃ śṛutaṃ havaṃ yadi me jujoṣathaḥ

yuvorhi sakhyamuta vā yadāpyaṃ mārḍīkamindrāvaruṇā ni yachatam

asmākamindrāvaruṇā bhare-bhare puroyodhā bhavataṃ kṛṣṭyojasā

yad vāṃ havanta ubhaye adha spṛdhi narastokasya tanayasya sātiṣu

asme indro varuṇo mitro aryamā dyumnaṃ yachantu mahi śarmasaprathaḥ

avadhraṃ jyotiraditertāvṛdho devasya ślokaṃ saviturmanāmahe
polyglot bible review| polyglot bible review
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 82