Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 90

Rig Veda Book 7. Hymn 90

Rig Veda Book 7 Hymn 90

पर वीरया शुचयो दद्रिरे वामध्वर्युभिर्मधुमन्तः सुतासः

वह वायो नियुतो याह्यछा पिबा सुतस्यान्धसो मदाय

ईशानाय परहुतिं यस्त आनट छुचिं सोमं शुचिपास्तुभ्यं वायो

कर्णोषि तं मर्त्येषु परशस्तं जातो-जातो जायते वाज्यस्य

राये नु यं जज्ञतू रोदसीमे राये देवी धिषणा धाति देवम

अध वायुं नियुतः सश्चत सवा उत शवेतं वसुधितिं निरेके

उछन्नुषसः सुदिना अरिप्रा उरु जयोतिर्विविदुर्दीध्यानाः

गव्यं चिदूर्वमुशिजो वि वव्रुस्तेषामनु परदिवः सस्रुरापः

ते सत्येन मनसा दीध्यानाः सवेन युक्तासः करतुना वहन्ति

इन्द्रवायू वीरवाहं रथं वामीशानयोरभि पर्क्षः सचन्ते

ईशानासो ये दधते सवर्णो गोभिरश्वेभिर्वसुभिर्हिरण्यैः

इन्द्रवायू सूरयो विश्वमायुरर्वद्भिर्वीरैः पर्तनासु सह्युः

अर्वन्तो न शरवसो भिक्षमाणा इन्द्रवायू सुष्टुतिभिर्वसिष्ठाः

वाजयन्तः सववसे हुवेम यूयं पात...


pra vīrayā śucayo dadrire vāmadhvaryubhirmadhumantaḥ sutāsaḥ

vaha vāyo niyuto yāhyachā pibā sutasyāndhaso madāya

īś
nāya prahutiṃ yasta ānaṭ chuciṃ somaṃ śucipāstubhyaṃ vāyo

kṛṇoṣi taṃ martyeṣu praśastaṃ jāto-jāto jāyate vājyasya

rāye nu yaṃ jajñatū rodasīme rāye devī dhiṣaṇā dhāti devam

adha vāyuṃ niyutaḥ saścata svā uta śvetaṃ vasudhitiṃ nireke

uchannuṣasaḥ sudinā ariprā uru jyotirvividurdīdhyānāḥ


ghavyaṃ cidūrvamuśijo vi vavrusteṣāmanu pradivaḥ sasrurāpa


te satyena manasā dīdhyānāḥ svena yuktāsaḥ kratunā vahanti

indravāyū vīravāhaṃ rathaṃ vāmīśānayorabhi pṛkṣaḥ sacante

īś
nāso ye dadhate svarṇo ghobhiraśvebhirvasubhirhiraṇyaiḥ

indravāyū sūrayo viśvamāyurarvadbhirvīraiḥ pṛtanāsu sahyu


arvanto na śravaso bhikṣamāṇā indravāyū suṣṭutibhirvasiṣṭhāḥ


vājayantaḥ svavase huvema yūyaṃ pāta...
channels of decorous ordering but let flesh touch with flesh| channels of decorous ordering but let flesh touch with flesh
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 90