Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 95

Rig Veda Book 7. Hymn 95

Rig Veda Book 7 Hymn 95

पर कषोदसा धायसा सस्र एषा सरस्वती धरुणमायसी पूः

परबाबधाना रथ्येव याति विश्वा अपो महिना सिन्धुरन्याः

एकाचेतत सरस्वती नदीनां शुचिर्यती गिरिभ्य आ समुद्रात

रायश्चेतन्ती भुवनस्य भूरेर्घ्र्तं पयो दुदुहे नाहुषाय

स वाव्र्धे नर्यो योषणासु वर्षा शिशुर्व्र्षभो यज्ञियासु

स वाजिनं मघवद्भ्यो दधाति वि सातये तन्वं माम्र्जीत

उत सया नः सरस्वती जुषाणोप शरवत सुभगा यज्णे अस्मिन

मितज्ञुभिर्नमस्यैरियाना राया युजा चिदुत्तरा सखिभ्यः

इमा जुह्वाना युष्मदा नमोभिः परति सतोमं सरस्वति जुषस्व

तव शर्मन परियतमे दधाना उप सथेयाम शरणं न वर्क्षम

अयमु ते सरस्वति वसिष्ठो दवाराव रतस्य सुभगे वयावः

वर्ध शुभ्रे सतुवते रासि वाजान यूयं पात...


pra kṣodasā dhāyasā sasra eṣā sarasvatī dharuṇamāyasī pūḥ


prabābadhānā rathyeva yāti viśvā apo mahinā sindhuranyāḥ


ekācetat sarasvatī nadīnāṃ śuciryatī ghiribhya ā samudrāt

rāyaścetantī bhuvanasya bhūrerghṛtaṃ payo duduhe nāhuṣāya

sa vāvṛdhe naryo yoṣaṇāsu vṛṣā iśurvṛṣabho yajñiyāsu

sa vājinaṃ maghavadbhyo dadhāti vi sātaye tanvaṃ māmṛjīta

uta syā naḥ sarasvatī juṣāṇopa śravat subhaghā yajṇe asmin

mitajñubhirnamasyairiyānā rāyā yujā ciduttarā sakhibhya


imā juhvānā yuṣmadā namobhiḥ prati stomaṃ sarasvati juṣasva

tava śarman priyatame dadhānā upa stheyāma śaraṇaṃ na vṛkṣam

ayamu te sarasvati vasiṣṭho dvārāv ṛtasya subhaghe vyāvaḥ

vardha śubhre stuvate rāsi vājān yūyaṃ pāta...
parva section| parva section
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 95