Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 97

Rig Veda Book 7. Hymn 97

Rig Veda Book 7 Hymn 97

यज्ञे दिवो नर्षदने पर्थिव्या नरो यत्र देवयवो मदन्ति

इन्द्राय यत्र सवनानि सुन्वे गमन मदाय परथमं वयश च

आ दैव्या वर्णीमहे ऽवांसि बर्हस्पतिर नो मह आ सखायः

यथा भवेम मीळ्हुषे अनागा यो नो दाता परावतः पितेव

तम उ जयेष्ठं नमसा हविर्भिः सुशेवम बरह्मणस पतिं गर्णीषे

इन्द्रं शलोको महि दैव्यः सिषक्तु यो बरह्मणो देवक्र्तस्य राजा

स आ नो योनिं सदतु परेष्ठो बर्हस्पतिर विश्ववारो यो अस्ति

कामो रायः सुवीर्यस्य तं दात पर्षन नो अति सश्चतो अरिष्टान

तम आ नो अर्कम अम्र्ताय जुष्टम इमे धासुर अम्र्तासः पुराजाः

शुचिक्रन्दं यजतम पस्त्य्र्नाम बर्हस्पतिम अनर्वाणं हुवेम

तं शग्मासो अरुषासो अश्वा बर्हस्पतिं सहवाहो वहन्ति

सहश चिद यस्य नीलवत सधस्थं नभो न रूपम अरुषं वसानाः

स हि शुचिः शतपत्रः स शुन्ध्युर हिरण्यवाशीर इषिरः सवर्षाः

बर्हस्पतिः स सवावेश रष्वः पुरू सखिभ्य आसुतिं करिष्ठः

देवी देवस्य रोदसी जनित्री बर्हस्पतिं वाव्र्धतुर महित्वा

दक्षाय्याय दक्षता सखायः करद बरह्मणे सुतरा सुगाधा

इयं वाम बरह्मणस पते सुव्र्क्तिर बरह्मेन्द्राय वज्रिणे अकारि

अविष्टं धियो जिग्र्तम पुरंधीर जजस्तम अर्यो वनुषाम अरातीः

बर्हस्पते युवम इन्द्रश च वस्वो दिव्यस्येशाथे उत पार्थिवस्य

धत्तं रयिं सतुवते कीरये चिद यूयम पात सवस्तिभिः सदा नः


yajñe divo nṛṣadane pṛthivyā naro yatra devayavo madanti

indrāya yatra savanāni sunve ghaman madāya prathamaṃ vayaś ca

ā
daivyā vṛṇīmahe 'vāṃsi bṛhaspatir no maha ā sakhāyaḥ

yathā bhavema mīḷhuṣe anāghā yo no dātā parāvataḥ piteva

tam u jyeṣṭhaṃ namasā havirbhiḥ suśevam brahmaṇas patiṃ ghṛṇīe

indraṃ śloko mahi daivyaḥ siṣaktu yo brahmaṇo devakṛtasya rājā

sa ā no yoniṃ sadatu preṣṭho bṛhaspatir viśvavāro yo asti

kāmo rāyaḥ suvīryasya taṃ dāt parṣan no ati saścato ariṣṭān

tam ā no arkam amṛtāya juṣṭam ime dhāsur amṛtāsaḥ purājāḥ

ucikrandaṃ yajatam pastyṛnām bṛhaspatim anarvāṇaṃ huvema

taṃ śaghmāso aruṣāso aśvā bṛhaspatiṃ sahavāho vahanti

sahaś cid yasya nīlavat sadhasthaṃ nabho na rūpam aruṣaṃ vasānāḥ


sa hi śuciḥ śatapatraḥ sa śundhyur hiraṇyavāśīr iṣiraḥ svarṣāḥ


bṛhaspatiḥ sa svāveśa ṛṣvaḥ purū sakhibhya āsutiṃ kariṣṭha


devī devasya rodasī janitrī bṛhaspatiṃ vāvṛdhatur mahitvā

dakṣāyyāya dakṣatā sakhāyaḥ karad brahmaṇe sutarā sughādhā

iyaṃ vām brahmaṇas pate suvṛktir brahmendrāya vajriṇe akāri

aviṣṭaṃ dhiyo jighṛtam puraṃdhīr jajastam aryo vanuṣām arātīḥ


bṛhaspate yuvam indraś ca vasvo divyasyeśāthe uta pārthivasya

dhattaṃ rayiṃ stuvate kīraye cid yūyam pāta svastibhiḥ sadā naḥ
malleus maleficarum part 1| malleus maleficarum part i
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 97