Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 99

Rig Veda Book 7. Hymn 99

Rig Veda Book 7 Hymn 99

परो मात्रया तन्व्र वर्धान न ते महित्वम अन्व अश्नुवन्ति

उभे ते विद्म रजसी पर्थिव्या विष्णो देव तवम परमस्य वित्से

न ते विष्णो जायमानो न जातो देव महिम्नः परम अन्तम आप

उद अस्तभ्ना नाकम रष्वम बर्हन्तं दाधर्थ पराचीं ककुभम पर्थिव्याः

इरावती धेनुमती हि भूतं सूयवसिनी मनुषे दशस्या

वय अस्तभ्ना रोदसी विष्णव एते दाधर्थ पर्थिवीम अभितो मयूखैः

उरुं यज्ञाय चक्रथुर उलोकं जनयन्ता सूर्यम उषासम अग्निम

दासस्य चिद वर्षशिप्रस्य माया जघ्नथुर नरा पर्तनाज्येषु

इन्द्राविष्णू दरंहिताः शम्बरस्य नव पुरो नवतिं च शनथिष्टम

शतं वर्चिनः सहस्रं च साकं हथो अप्रत्य असुरस्य वीरान

इयम मनीषा बर्हती बर्हन्तोरुक्रमा तवसा वर्धयन्ती

ररे वां सतोमं विदथेषु विष्णो पिन्वतम इषो वर्जनेष्व इन्द्र

वषट ते विष्णव आस आ कर्णोमि तन मे जुषस्व शिपिविष्ट हव्यम

वर्धन्तु तवा सुष्टुतयो गिरो मे यूयम पात सवस्तिभिः सदा नः


paro mātrayā tanvṛ vṛdhāna na te mahitvam anv aśnuvanti

ubhe te vidma rajasī pṛthivyā viṣṇo deva tvam paramasya vitse

na te viṣṇo jāyamāno na jāto deva mahimnaḥ param antam āpa

ud astabhnā nākam ṛṣvam bṛhantaṃ dādhartha prācīṃ kakubham pṛthivyāḥ


irāvatī dhenumatī hi bhūtaṃ sūyavasinī manuṣe daśasyā

vy astabhnā rodasī viṣṇav ete dādhartha pṛthivīm abhito mayūkhai


uruṃ yajñāya cakrathur ulokaṃ janayantā sūryam uṣāsam aghnim

dāsasya cid vṛṣaśiprasya māyā jaghnathur narā pṛtanājyeṣu

indrāviṣṇū dṛṃhitāḥ śambarasya nava puro navatiṃ ca śnathiṣṭam

śataṃ varcinaḥ sahasraṃ ca sākaṃ hatho apraty asurasya vīrān

iyam manīṣā bṛhatī bṛhantorukramā tavasā vardhayantī

rare vāṃ stomaṃ vidatheṣu viṣṇo pinvatam iṣo vṛjaneṣv indra

vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam

vardhantu tvā suṣṭutayo ghiro me yūyam pāta svastibhiḥ sadā naḥ
hymn 129 10th book rig veda| hymn 129 10th book rig veda
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 7. Hymn 99