Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 1

Rig Veda Book 8. Hymn 1

Rig Veda Book 8 Hymn 1

मा चिदन्यद वि शंसत सखायो मा रिषण्यत

इन्द्रमित्स्तोता वर्षणं सचा सुते मुहुरुक्था च शंसत

अवक्रक्षिणं वर्षभं यथाजुरं गां न चर्षणीसहम

विद्वेषणं संवननोभयंकरं मंहिष्ठमुभयाविनम

यच्चिद धि तवा जना इमे नाना हवन्त ऊतये

अस्माकं बरह्मेदमिन्द्र भूतु ते.अह विश्वा च वर्धनम

वि तर्तूर्यन्ते मघवन विपश्चितो.अर्यो विपो जनानाम

उप करमस्व पुरुरूपमा भर वाजं नेदिष्ठमूतये

महे चन तवामद्रिवः परा शुल्काय देयाम

न सहस्रायनायुताय वज्रिवो न शताय शतामघ

वस्यानिन्द्रासि मे पितुरुत भरातुरभुञ्जतः

माता चमे छदयथः समा वसो वसुत्वनाय राधसे

कवेयथ कवेदसि पुरुत्रा चिद धि ते मनः

अलर्षि युध्म खजक्र्त पुरन्दर पर गायत्रा अगासिषुः

परास्मै गायत्रमर्चत वावातुर्यः पुरन्दरः

याभिःकाण्वस्योप बर्हिरासदं यासद वज्री भिनत पुरः

ये ते सन्ति दशग्विनः शतिनो ये सहस्रिणः

अश्वासो येते वर्षणो रघुद्रुवस्तेभिर्नस्तूयमा गहि

आ तवद्य सबर्दुघां हुवे गायत्रवेपसम

इन्द्रं धेनुंसुदुघामन्यामिषमुरुधारामरंक्र्तम

यत तुदत सूर एतशं वङकू वातस्य पर्णिना

वहत कुत्समार्जुनेयं शतक्रतुः तसरद गन्धर्वमस्त्र्तम

य रते चिदभिश्रिषः पुरा जत्रुभ्य आत्र्दः

सन्धातासन्धिं मघवा पुरूवसुरिष्कर्ता विह्रुतं पुनः

मा भूम निष्ट्या इवेन्द्र तवदरणा इव

वनानि न परजहितान्यद्रिवो दुरोषासो अमन्महि

अमन्महीदनाशवो.अनुग्रासश्च वर्त्रहन

सक्र्त सु ते महता शूर राधसानु सतोमं मुदीमहि

यदि सतोमं मम शरवदस्माकमिन्द्रमिन्दवः

तिरः पवित्रं सस्र्वांस आशवो मन्दन्तु तुग्र्याव्र्धः

आ तवद्य सधस्तुतिं वावातुः सख्युरा गहि

उपस्तुतिर्मघोनां पर तवावत्वधा ते वश्मि सुष्टुतिम

सोता हि सोममद्रिभिरेमेनमप्सु धावत

गव्या वस्त्रेव वासयन्त इन नरो निर्धुक्षन वक्षणाभ्यः

अध जमो अध वा दिवो बर्हतो रोचनादधि

अया वर्धस्व तन्वा गिरा ममा जाता सुक्रतो पर्ण

इन्द्राय सु मदिन्तमं सोमं सोता वरेण्यम

शक्र एणं पीपयद विश्वया धिया हिन्वानं न वाजयुम

मा तवा सोमस्य गल्दया सदा याचन्नहं गिरा

भूर्णिं मर्गं न सवनेषु चुक्रुधं क ईशानं न याचिषत

मदेनेषितं मदमुग्रमुग्रेण शवसा

विश्वेषां तरुतारं मदच्युतं मदे हि षमा ददाति नः

शेवारे वार्या पुरु देवो मर्ताय दाशुषे

स सुन्वते चस्तुवते च रासते विश्वगूर्तो अरिष्टुतः

एन्द्र याहि मत्स्व चित्रेण देव राधसा

सरो न परास्युदरं सपीतिभिरा सोमेभिरुरु सफिरम

आ तवा सहस्रमा शतं युक्ता रथे हिरण्यये

बरह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये

आ तवा रथे हिरण्यये हरी मयूरशेप्या

शितिप्र्ष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये

पिबा तवस्य गिर्वणः सुतस्य पूर्वपा इव

परिष्क्र्तस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते

य एको अस्ति दंसना महानुग्रो अभि वरतैः

गमत स शिप्री न स योषदा गमद धवं न परि वर्जति

तवं पुरं चरिष्ण्वं वधैः शुष्णस्य सं पिणक

तवम्भा अनु चरो अध दविता यदिन्द्र हव्यो भुवः

मम तवा सूर उदिते मम मध्यन्दिने दिवः

मम परपित्वेपिशर्वरे वसवा सतोमासो अव्र्त्सत

सतुहि सतुहीदेते घा ते मंहिष्ठासो मघोनाम

निन्दिताश्वः परपथी परमज्या मघस्य मेध्यातिथे

आ यदश्वान वनन्वतः शरद्धयाहं रथे रुहम

उतवामस्य वसुनश्चिकेतति यो अस्ति याद्वः पशुः

य रज्रा मह्यं मामहे सह तवचा हिरण्यया

एष विश्वान्यभ्यस्तु सौभगासङगस्य सवनद्रथः

अध पलायोगिरति दासदन्यानासङगो अग्ने दशभिः सहस्रैः

अधोक्षणो दश मह्यं रुशन्तो नळा इव सरसो निरतिष्ठन

अन्वस्य सथूरं दद्र्शे पुरस्तादनस्थ ऊरुरवरम्बमाणः

शश्वती नार्यभिचक्ष्याह सुभद्रमर्य भोजनं बिभर्षि


mā cidanyad vi śaṃsata sakhāyo mā riṣaṇyata

indramitstotā vṛṣaṇaṃ sacā sute muhurukthā ca śaṃsata

avakrakṣiṇaṃ vṛṣabhaṃ yathājuraṃ ghāṃ na carṣaṇīsaham

vidveṣaṇaṃ saṃvananobhayaṃkaraṃ maṃhiṣṭhamubhayāvinam

yaccid dhi tvā janā ime nānā havanta ūtaye

asmākaṃ brahmedamindra bhūtu te.aha viśvā ca vardhanam

vi tartūryante maghavan vipaścito.aryo vipo janānām

upa kramasva pururūpamā bhara vājaṃ nediṣṭhamūtaye

mahe cana tvāmadrivaḥ parā śulkāya deyām

na sahasrāyanāyutāya vajrivo na śatāya śatāmagha

vasyānindrāsi me pituruta bhrāturabhuñjataḥ

mātā came chadayathaḥ samā vaso vasutvanāya rādhase

kveyatha kvedasi purutrā cid dhi te manaḥ

alarṣi yudhma khajakṛt purandara pra ghāyatrā aghāsiṣu


prāsmai ghāyatramarcata vāvāturyaḥ purandaraḥ

yābhiḥkāṇvasyopa barhirāsadaṃ yāsad vajrī bhinat pura


ye te santi daśaghvinaḥ śatino ye sahasriṇaḥ

aśvāso yete vṛṣaṇo raghudruvastebhirnastūyamā ghahi

ā
tvadya sabardughāṃ huve ghāyatravepasam

indraṃ dhenuṃsudughāmanyāmiṣamurudhārāmaraṃkṛtam

yat tudat sūra etaśaṃ vaṅkū vātasya parṇinā

vahat kutsamārjuneyaṃ śatakratuḥ tsarad ghandharvamastṛtam

ya ṛte cidabhiśriṣaḥ purā jatrubhya ātṛdaḥ

sandhātāsandhiṃ maghavā purūvasuriṣkartā vihrutaṃ puna


mā bhūma niṣṭyā ivendra tvadaraṇā iva

vanāni na prajahitānyadrivo duroṣāso amanmahi

amanmahīdanāśavo.anughrāsaśca vṛtrahan

sakṛt su te mahatā śūra rādhasānu stomaṃ mudīmahi

yadi stomaṃ mama śravadasmākamindramindavaḥ

tiraḥ pavitraṃ sasṛvāṃsa āśavo mandantu tughryāvṛdha

ā
tvadya sadhastutiṃ vāvātuḥ sakhyurā ghahi

upastutirmaghonāṃ pra tvāvatvadhā te vaśmi suṣṭutim

sotā hi somamadribhiremenamapsu dhāvata

ghavyā vastreva vāsayanta in naro nirdhukṣan vakṣaṇābhya


adha jmo adha vā divo bṛhato rocanādadhi

ayā vardhasva tanvā ghirā mamā jātā sukrato pṛṇa

indrāya su madintamaṃ somaṃ sotā vareṇyam

śakra eṇaṃ pīpayad viśvayā dhiyā hinvānaṃ na vājayum

mā tvā somasya ghaldayā sadā yācannahaṃ ghirā

bhūrṇiṃ mṛghaṃ na savaneṣu cukrudhaṃ ka īśānaṃ na yāciṣat

madeneṣitaṃ madamughramughreṇa śavasā

viśveṣāṃ tarutāraṃ madacyutaṃ made hi ṣmā dadāti na

evāre vāryā puru devo martāya dāśuṣe

sa sunvate castuvate ca rāsate viśvaghūrto ariṣṭuta


endra yāhi matsva citreṇa deva rādhasā

saro na prāsyudaraṃ sapītibhirā somebhiruru sphiram

ā
tvā sahasramā śataṃ yuktā rathe hiraṇyaye

brahmayujo haraya indra keśino vahantu somapītaye

ā
tvā rathe hiraṇyaye harī mayūraśepyā

itipṛṣṭhā vahatāṃ madhvo andhaso vivakṣaṇasya pītaye

pibā tvasya ghirvaṇaḥ sutasya pūrvapā iva

pariṣkṛtasya rasina iyamāsutiścārurmadāya patyate

ya eko asti daṃsanā mahānughro abhi vrataiḥ

ghamat sa śiprī na sa yoṣadā ghamad dhavaṃ na pari varjati

tvaṃ puraṃ cariṣṇvaṃ vadhaiḥ śuṣṇasya saṃ piṇak

tvambhā anu caro adha dvitā yadindra havyo bhuva


mama tvā sūra udite mama madhyandine divaḥ

mama prapitveapiśarvare vasavā stomāso avṛtsata

stuhi stuhīdete ghā te maṃhiṣṭhāso maghonām

ninditāśvaḥ prapathī paramajyā maghasya medhyātithe

ā
yadaśvān vananvataḥ śraddhayāhaṃ rathe ruham

utavāmasya vasunaściketati yo asti yādvaḥ paśu


ya ṛjrā mahyaṃ māmahe saha tvacā hiraṇyayā

eṣa viśvānyabhyastu saubhaghāsaṅghasya svanadratha


adha plāyoghirati dāsadanyānāsaṅgho aghne daśabhiḥ sahasraiḥ

adhokṣaṇo daśa mahyaṃ ruśanto naḷā iva saraso niratiṣṭhan

anvasya sthūraṃ dadṛśe purastādanastha ūruravarambamāṇa

aśvatī nāryabhicakṣyāha subhadramarya bhojanaṃ bibharṣi
fairy tales and urban legend| myths legends and fairy tale
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 1