Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 100

Rig Veda Book 8. Hymn 100

Rig Veda Book 8 Hymn 100

अयं त एमि तन्वा पुरस्ताद विश्वे देवा अभि मा यन्ति पश्चात

यदा मह्यं दीधरो भागमिन्द्रादिन मया कर्णवो वीर्याणि

दधामि ते मधुनो भक्षमग्रे हितस्ते भागः सुतो अस्तु सोमः

असश्च तवं दक्षिणतः सखा मे.अधा वर्त्राणिजङघनाव भूरि

पर सु सतोमं भरत वाजयन्त इन्द्राय सत्यं यदि सत्यमस्ति

नेन्द्रो अस्तीति नेम उ तव आह क ईं ददर्श कमभिष्टवाम

अयमस्मि जरितः पश्य मेह विश्वा जातान्यभ्यस्मि मह्ना

रतस्य मा परदिशो वर्धयन्त्यादर्दिरो भुवना दर्दरीमि

आ यन मा वेना अरुहन्न्र्तस्यनेकमासीनं हर्यतस्य पर्ष्ठे

मनश्चिन मे हर्द आ परत्यवोचदचिक्रदञ्छिशुमन्तः सखायः

विश्वेत ता ते सवनेषु परवाच्या या चकर्थ मघवन्निन्द्र सुन्वते

पारावतं यत पुरुसम्भ्र्तं वस्वपाव्र्णोः शरभाय रषिबन्धवे

पर नूनं धावता पर्थं नेह यो वो अवावरीत

नि षीं वर्त्रस्य मर्मणि वज्रमिन्द्रो अपीपतत

मनोजवा अयमान आयसीमतरत पुरम

दिवं सुपर्णो गत्वाय सोमं वज्रिण आभरत

समुद्रे अन्तः शयत उद्ना वज्रो अभीव्र्तः

भरन्त्यस्मैसंयतः पुरःप्रस्रवणा बलिम

यद वाग वदन्त्यविचेतनानि राष्ट्री देवानां निषसादमन्द्रा

चतस्र ऊर्जं दुदुहे पयांसि कव सविदस्याः परमं जगाम

देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति

सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु

सखे विष्णो वितरं वि करमस्व दयौर्देहि लोकं वज्राय विष्कभे

हनाव वर्त्रं रिणचाव सिन्धूनिन्द्रस्य यन्तु परसवे विस्र्ष्टाः


ayaṃ ta emi tanvā purastād viśve devā abhi mā yanti paścāt

yadā mahyaṃ dīdharo bhāghamindrādin mayā kṛṇavo vīryāṇi

dadhāmi te madhuno bhakṣamaghre hitaste bhāghaḥ suto astu somaḥ

asaśca tvaṃ dakṣiṇataḥ sakhā me.adhā vṛtrāṇijaṅghanāva bhūri

pra su stomaṃ bharata vājayanta indrāya satyaṃ yadi satyamasti

nendro astīti nema u tva āha ka īṃ dadarśa kamabhiṣṭavāma

ayamasmi jaritaḥ paśya meha viśvā jātānyabhyasmi mahnā

tasya mā pradiśo vardhayantyādardiro bhuvanā dardarīmi

ā
yan mā venā aruhannṛtasyanekamāsīnaṃ haryatasya pṛṣṭhe

manaścin me hṛda ā pratyavocadacikradañchiśumantaḥ sakhāya


viśvet tā te savaneṣu pravācyā yā cakartha maghavannindra sunvate

pārāvataṃ yat purusambhṛtaṃ vasvapāvṛṇoḥ śarabhāya ṛṣibandhave

pra nūnaṃ dhāvatā pṛthaṃ neha yo vo avāvarīt

ni ṣīṃ vṛtrasya marmaṇi vajramindro apīpatat

manojavā ayamāna āyasīmatarat puram

divaṃ suparṇo ghatvāya somaṃ vajriṇa ābharat

samudre antaḥ śayata udnā vajro abhīvṛtaḥ

bharantyasmaisaṃyataḥ puraḥprasravaṇā balim

yad vāgh vadantyavicetanāni rāṣṭrī devānāṃ niṣasādamandrā

catasra ūrjaṃ duduhe payāṃsi kva svidasyāḥ paramaṃ jaghāma

devīṃ vācamajanayanta devāstāṃ viśvarūpāḥ paśavo vadanti

sā no mandreṣamūrjaṃ duhānā dhenurvāghasmānupa suṣṭutaitu

sakhe viṣṇo vitaraṃ vi kramasva dyaurdehi lokaṃ vajrāya viṣkabhe

hanāva vṛtraṃ riṇacāva sindhūnindrasya yantu prasave visṛṣṭā
quran sura 3| ura maida
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 100