Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 103

Rig Veda Book 8. Hymn 103

Rig Veda Book 8 Hymn 103

अदर्शि गातुवित्तमो यस्मिन वरतान्यादधुः

उपो षु जातमार्यस्य वर्धनमग्निं नक्षन्त नो गिरः

पर दैवोदासो अग्निर्देवानछा न मज्मना

अनु मातरम्प्र्थिवीं वि वाव्र्ते तस्थौ नाकस्य सानवि

यस्माद रेजन्त कर्ष्टयश्चर्क्र्त्यानि कर्ण्वतः

सहस्रसाम्मेधसाताविव तमनाग्निं धीभिः सपर्यत

पर यं राये निनीषसि मर्तो यस्ते वसो दाशत

स वीरं धत्ते अग्न उक्थशंसिनं तमना सहस्रपोषिणम

स दर्ळ्हे चिदभि तर्णत्ति वाजमर्वता स धत्ते अक्षिति शरवः

तवे देवत्रा सदा पुरूवसो विश्वा वामानि धीमहि

यो विश्वा दयते वसु होता मन्द्रो जनानाम

मधोर्न पात्रा परथमान्यस्मै पर सतोमा यन्त्यग्नये

अश्वं न गीर्भी रथ्यं सुदानवो मर्म्र्ज्यन्ते देवयवः

उभे तोके तनये दस्म विश्पते पर्षि राधो मघोनाम

पर मंहिष्ठाय गायत रताव्ने बर्हते शुक्रशोचिषे

उपस्तुतासो अग्नये

आ वंसते मघवा वीरवद यशः समिद्धो दयुम्न्याहुतः

कुविन नो अस्य सुमतिर्नवीयस्यछा वाजेभिरागमत

परेष्ठमु परियाणां सतुह्यासावातिथिम

अग्निं रथानां यमम

उदिता यो निदिता वेदिता वस्वा यज्ञियो ववर्तति

दुष्टरा यस्य परवणे नोर्मयो धिया वाजं सिषासतः

मा नो हर्णीतामतिथिर्वसुरग्निः पुरुप्रशस्त एषः

यः सुहोता सवध्वरः

मो ते रिषन ये अछोक्तिभिर्वसो.अग्ने केभिश्चिदेवैः

कीरिश्चिद धि तवामीट्टे दूत्याय रातहव्यः सवध्वरः

आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये

सोभर्या उप सुष्टुतिं मादयस्व सवर्णरे


adarśi ghātuvittamo yasmin vratānyādadhuḥ

upo ṣu jātamāryasya vardhanamaghniṃ nakṣanta no ghira


pra daivodāso aghnirdevānachā na majmanā

anu mātarampṛthivīṃ vi vāvṛte tasthau nākasya sānavi

yasmād rejanta kṛṣṭayaścarkṛtyāni kṛṇvataḥ

sahasrasāmmedhasātāviva tmanāghniṃ dhībhiḥ saparyata

pra yaṃ rāye ninīṣasi marto yaste vaso dāśat

sa vīraṃ dhatte aghna ukthaśaṃsinaṃ tmanā sahasrapoṣiṇam

sa dṛḷhe cidabhi tṛṇatti vājamarvatā sa dhatte akṣiti śravaḥ

tve devatrā sadā purūvaso viśvā vāmāni dhīmahi

yo viśvā dayate vasu hotā mandro janānām

madhorna pātrā prathamānyasmai pra stomā yantyaghnaye

aśvaṃ na ghīrbhī rathyaṃ sudānavo marmṛjyante devayavaḥ

ubhe toke tanaye dasma viśpate parṣi rādho maghonām

pra maṃhiṣṭhāya ghāyata ṛtāvne bṛhate śukraśociṣe

upastutāso aghnaye

ā
vaṃsate maghavā vīravad yaśaḥ samiddho dyumnyāhutaḥ

kuvin no asya sumatirnavīyasyachā vājebhirāghamat

preṣṭhamu priyāṇāṃ stuhyāsāvātithim

aghniṃ rathānāṃ yamam

uditā yo niditā veditā vasvā yajñiyo vavartati

duṣṭarā yasya pravaṇe normayo dhiyā vājaṃ siṣāsata


mā no hṛṇītāmatithirvasuraghniḥ purupraśasta eṣaḥ

yaḥ suhotā svadhvara


mo te riṣan ye achoktibhirvaso.aghne kebhiścidevaiḥ

kīriścid dhi tvāmīṭṭe dūtyāya rātahavyaḥ svadhvara

ghne yāhi marutsakhā rudrebhiḥ somapītaye

sobharyā upa suṣṭutiṃ mādayasva svarṇare
bible polyglot| bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 103