Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 11

Rig Veda Book 8. Hymn 11

Rig Veda Book 8 Hymn 11

तवमग्ने वरतपा असि देव आ मर्त्येष्वा

तवं यज्ञेष्वीड्यः

तवमसि परशस्यो विदथेषु सहन्त्य

अग्ने रथीरध्वराणाम

स तवमस्मदप दविषो युयोधि जातवेदः

अदेवीरग्ने अरातीः

अन्ति चित सन्तमह यज्ञं मर्तस्य रिपोः

नोप वेषि जातवेदः

मर्ता अमर्त्यस्य ते भूरि नाम मनामहे

विप्रासो जातवेदसः

विप्रं विप्रासो.अवसे देवं मर्तास ऊतये

अग्निं गीर्भिर्हवामहे

आ ते वत्सो मनो यमत परमाच्चित सधस्थात

अग्ने तवां कामया गिरा

पुरुत्रा हि सद्रंं असि विशो विश्वा अनु परभुः

समत्सुत्वा हवामहे

समत्स्वग्निमवसे वाजयन्तो हवामहे

वाजेषु चित्रराधसम

परत्नो हि कमीड्यो अध्वरेषु सनाच्च होता नव्यश्च सत्सि

सवां चाग्ने तन्वं पिप्रयस्वास्मभ्यं च सौभगमा यजस्व


tvamaghne vratapā asi deva ā martyeṣvā

tvaṃ yajñeṣvīḍya


tvamasi praśasyo vidatheṣu sahantya

aghne rathīradhvarāṇām

sa tvamasmadapa dviṣo yuyodhi jātavedaḥ

adevīraghne arātīḥ


anti cit santamaha yajñaṃ martasya ripoḥ

nopa veṣi jātaveda


martā amartyasya te bhūri nāma manāmahe

viprāso jātavedasa


vipraṃ viprāso.avase devaṃ martāsa ūtaye

aghniṃ ghīrbhirhavāmahe

ā
te vatso mano yamat paramāccit sadhasthāt

aghne tvāṃ kāmayā ghirā

purutrā hi sadṛṃṃ asi viśo viśvā anu prabhuḥ

samatsutvā havāmahe

samatsvaghnimavase vājayanto havāmahe

vājeṣu citrarādhasam

pratno hi kamīḍyo adhvareṣu sanācca hotā navyaśca satsi

svāṃ cāghne tanvaṃ piprayasvāsmabhyaṃ ca saubhaghamā yajasva
polyglot bible| polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 11