Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 12

Rig Veda Book 8. Hymn 12

Rig Veda Book 8 Hymn 12

य इन्द्र सोमपातमो मदः शविष्ठ चेतति

येना हंसि नयत्रिणं तमीमहे

येना दशग्वमध्रिगुं वेपयन्तं सवर्णरम

येना समुद्रमाविथा तमीमहे

येन सिन्धुं महीरपो रथानिव परचोदयः

पन्थां रतस्य यातवे तमीमहे

इमं सतोममभिष्टये घर्तं न पूतमद्रिवः

येना नुसद्य ओजसा ववक्षिथ

इमं जुषस्व गिर्वणः समुद्र इव पिन्वते

इन्द्र विश्वाभिरूतिभिर्ववक्षिथ

यो नो देवः परावतः सखित्वनाय मामहे

दिवो न वर्ष्टिं परथयन ववक्षिथ

ववक्षुरस्य केतवो उत वज्रो गभस्त्योः

यत सूर्यो न रोदसी अवर्धयत

यदि परव्र्द्ध सत्पते सहस्रं महिषानघः

आदित त इन्द्रियं महि पर वाव्र्धे

इन्द्रः सूर्यस्य रश्मिभिर्न्यर्शसानमोषति

अग्निर्वनेव सासहिः पर वाव्र्धे

इयं त रत्वियावती धीतिरेति नवीयसी

सपर्यन्ती पुरुप्रिया मिमीत इत

गर्भो यज्ञस्य देवयुः करतुं पुनीत आनुषक

सतोमैरिन्द्रस्य वाव्र्धे मिमीत इत

सनिर्मित्रस्य पप्रथ इन्द्रः सोमस्य पीतये

पराची वाशीव सुन्वते मिमीत इत

यं विप्रा उक्थवाहसो.अभिप्रमन्दुरायवः

घर्तं न पिप्य आसन्य रतस्य यत

उत सवराजे अदिति सतोममिन्द्राय जीजनत

पुरुप्रशस्तमूतय रतस्य यत

अभि वह्नय ऊतये.अनूषत परशस्तये

न देव विव्रता हरी रतस्य यत

यत सोममिन्द्र विष्णवि यद वा घ तरित आप्त्ये

यद वा मरुत्सु मन्दसे समिन्दुभिः

यद वा शक्र परावति समुद्रे अधि मन्दसे

अस्माकमित सुते रणा समिन्दुभिः

यद वासि सुन्वतो वर्धो यजमानस्य सत्पते

उक्थे वा यस्यरण्यसि समिन्दुभिः

देवं-देवं वो.अवस इन्द्रम-इन्द्रं गर्णीषणि

अधा यज्ञाय तुर्वणे वयानशुः

यज्ञेभिर्यज्ञवाहसं सोमेभिः सोमपातमम

होत्राभिरिन्द्रं वाव्र्धुर्व्यानशुः

महीरस्य परणीतयः पूर्वीरुत परशस्तयः

विश्वा वसूनि दाशुषे वयानशुः

इन्द्रं वर्त्राय हन्तवे देवासो दधिरे पुरः

इन्द्रं वाणीरनूषता समोजसे

महान्तं महिना वयं सतोमेभिर्हवनश्रुतम

अर्कैरभिप्र णोनुमः समोजसे

न यं विविक्तो रोदसी नान्तरिक्षाणि वज्रिणम

अमादिदस्य तित्विषे समोजसः

यदिन्द्र पर्तनाज्ये देवास्त्वा दधिरे पुरः

आदित ते हर्यता हरी ववक्षतुः

यदा वर्त्रं नदीव्र्तं शवसा वज्रिन्नवधीः

आदित ते...

यदा ते विष्णुरोजसा तरीणि पदा विचक्रमे

आदित ते...

यदा ते हर्यता हरी वाव्र्धाते दिवे-दिवे

आदित ते विश्वा भुवनानि येमिरे

यदा ते मारुतीर्विशस्तुभ्यमिन्द्र नियेमिरे

आ इत ते व....

यदा सूर्यममुं दिवि शुक्रं जयोतिरधारयः

आदित्ते व....

इमां त इन्द्र सुष्टुतिं विप्र इयर्ति धीतिभिः

जामिं पदेव पिप्रतीं पराध्वरे

यदस्य धामनि परिये समीचीनासो अस्वरन

नाभा यज्ञस्य दोहना पराध्वरे

सुवीर्यं सवश्व्यं सुगव्यं इन्द्र दद्धि नः

होतेव पूर्वचित्तये पराध्वरे


ya indra somapātamo madaḥ śaviṣṭha cetati

yenā haṃsi nyatriṇaṃ tamīmahe

yenā daśaghvamadhrighuṃ vepayantaṃ svarṇaram

yenā samudramāvithā tamīmahe

yena sindhuṃ mahīrapo rathāniva pracodayaḥ

panthāṃ ṛtasya yātave tamīmahe

imaṃ stomamabhiṣṭaye ghṛtaṃ na pūtamadrivaḥ

yenā nusadya ojasā vavakṣitha

imaṃ juṣasva ghirvaṇaḥ samudra iva pinvate

indra viśvābhirūtibhirvavakṣitha

yo no devaḥ parāvataḥ sakhitvanāya māmahe

divo na vṛṣṭiṃ prathayan vavakṣitha

vavakṣurasya ketavo uta vajro ghabhastyoḥ

yat sūryo na rodasī avardhayat

yadi pravṛddha satpate sahasraṃ mahiṣānagha

dit ta indriyaṃ mahi pra vāvṛdhe

indraḥ sūryasya raśmibhirnyarśasānamoṣati

aghnirvaneva sāsahiḥ pra vāvṛdhe

iyaṃ ta ṛtviyāvatī dhītireti navīyasī

saparyantī purupriyā mimīta it

gharbho yajñasya devayuḥ kratuṃ punīta ānuṣak

stomairindrasya vāvṛdhe mimīta it

sanirmitrasya papratha indraḥ somasya pītaye

prācī vāśīva sunvate mimīta it

yaṃ viprā ukthavāhaso.abhipramandurāyavaḥ

ghṛtaṃ na pipya āsany ṛtasya yat

uta svarāje aditi stomamindrāya jījanat

purupraśastamūtaya ṛtasya yat

abhi vahnaya ūtaye.anūṣata praśastaye

na deva vivratā harī ṛtasya yat

yat somamindra viṣṇavi yad vā gha trita āptye

yad vā marutsu mandase samindubhi


yad vā śakra parāvati samudre adhi mandase

asmākamit sute raṇā samindubhi


yad vāsi sunvato vṛdho yajamānasya satpate

ukthe vā yasyaraṇyasi samindubhi


devaṃ-devaṃ vo.avasa indram-indraṃ ghṛṇīaṇi

adhā yajñāya turvaṇe vyānaśu


yajñebhiryajñavāhasaṃ somebhiḥ somapātamam

hotrābhirindraṃ vāvṛdhurvyānaśu


mahīrasya praṇītayaḥ pūrvīruta praśastayaḥ

viśvā vasūni dāśuṣe vyānaśu


indraṃ vṛtrāya hantave devāso dadhire puraḥ

indraṃ vāṇīranūṣatā samojase

mahāntaṃ mahinā vayaṃ stomebhirhavanaśrutam

arkairabhipra ṇonumaḥ samojase

na yaṃ vivikto rodasī nāntarikṣāṇi vajriṇam

amādidasya titviṣe samojasa


yadindra pṛtanājye devāstvā dadhire pura

dit te haryatā harī vavakṣatu


yadā vṛtraṃ nadīvṛtaṃ śavasā vajrinnavadhīḥ

dit te...


yadā te viṣṇurojasā trīṇi padā vicakrame

ādit te...


yadā te haryatā harī vāvṛdhāte dive-dive

ādit te viśvā bhuvanāni yemire

yadā te mārutīrviśastubhyamindra niyemire

ā it te v....


yadā sūryamamuṃ divi śukraṃ jyotiradhāraya

ditte v....


imāṃ ta indra suṣṭutiṃ vipra iyarti dhītibhiḥ

jāmiṃ padeva pipratīṃ prādhvare

yadasya dhāmani priye samīcīnāso asvaran

nābhā yajñasya dohanā prādhvare

suvīryaṃ svaśvyaṃ sughavyaṃ indra daddhi naḥ

hoteva pūrvacittaye prādhvare
mead fragments of a faith forgoten| lacuna coil fragments of faith
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 12