Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 16

Rig Veda Book 8. Hymn 16

Rig Veda Book 8 Hymn 16

पर सम्राजं चर्षणीनामिन्द्रं सतोता नव्यं गीर्भिः

नरं नर्षाहं मंहिष्ठम

यस्मिन्नुक्थानि रण्यन्ति विश्वानि च शरवस्या

अपामवोन समुद्रे

तं सुष्टुत्या विवासे जयेष्ठराजं भरे कर्त्नुम

महो वाजिनं सनिभ्यः

यस्यानूना गभीरा मदा उरवस्तरुत्राः

हर्षुमन्तःशूरसातौ

तमिद धनेषु हितेष्वधिवाकाय हवन्ते

येषामिन्द्रस्ते जयन्ति

तमिच्च्यौत्नैरार्यन्ति तं कर्तेभिश्चर्षणयः

एषैन्द्रो वरिवस्क्र्त

इन्द्रो बरह्मेन्द्र रषिरिन्द्रः पुरू पुरुहूतः

महान महीभिः शचीभिः

स सतोम्यः स हव्यः सत्यः सत्वा तुविकूर्मिः

एकश्चित्सन्नभिभूतिः

तमर्केभिस्तं सामभिस्तं गायत्रैश्चर्षणयः

इन्द्रं वर्धन्ति कषितयः

परणेतारं वस्यो अछा कर्तारं जयोतिः समत्सु

सासह्वांसं युधामित्रान

स नः पप्रिः पारयाति सवस्ति नावा पुरुहूतः

इन्द्रो विश्वा अति दविषः

स तवं न इन्द्र वाजेभिर्दशस्या च गातुया च

अछा चनः सुम्नं नेषि


pra samrājaṃ carṣaṇīnāmindraṃ stotā navyaṃ ghīrbhiḥ

naraṃ nṛṣāhaṃ maṃhiṣṭham

yasminnukthāni raṇyanti viśvāni ca śravasyā

apāmavona samudre

taṃ suṣṭutyā vivāse jyeṣṭharājaṃ bhare kṛtnum

maho vājinaṃ sanibhya


yasyānūnā ghabhīrā madā uravastarutrāḥ


harṣumantaḥśūrasātau

tamid dhaneṣu hiteṣvadhivākāya havante

yeṣāmindraste jayanti

tamiccyautnairāryanti taṃ kṛtebhiścarṣaṇayaḥ

eṣaindro varivaskṛt

indro brahmendra ṛṣirindraḥ purū puruhūtaḥ

mahān mahībhiḥ śacībhi


sa stomyaḥ sa havyaḥ satyaḥ satvā tuvikūrmiḥ

ekaścitsannabhibhūti


tamarkebhistaṃ sāmabhistaṃ ghāyatraiścarṣaṇayaḥ

indraṃ vardhanti kṣitaya


praṇetāraṃ vasyo achā kartāraṃ jyotiḥ samatsu

sāsahvāṃsaṃ yudhāmitrān

sa naḥ papriḥ pārayāti svasti nāvā puruhūtaḥ

indro viśvā ati dviṣa


sa tvaṃ na indra vājebhirdaśasyā ca ghātuyā ca

achā canaḥ sumnaṃ neṣi
veda yajur veda sama veda atharva| veda yajur veda sama veda atharva
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 16