Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 2

Rig Veda Book 8. Hymn 2

Rig Veda Book 8 Hymn 2

इदं वसो सुतमन्धः पिबा सुपूर्णमुदरम

अनाभयिन ररिमा ते

नर्भिर्धूतः सुतो अश्नैरव्यो वारैः परिपूतः

अश्वोन निक्तो नदीषु

तं ते यवं यथा गोभिः सवादुमकर्म शरीणन्तः

इन्द्र तवास्मिन सधमादे

इन्द्र इत सोमपा एक इन्द्रः सुतपा विश्वायुः

अन्तर्देवान मर्त्यांश्च

न यं शुक्रो न दुराशीर्न तर्प्रा उरुव्यचसम

अपस्प्र्ण्वते सुहार्दम

गोभिर्यदीमन्ये अस्मन मर्गं न वरा मर्गयन्ते

अभित्सरन्ति धेनुभिः

तरय इन्द्रस्य सोमाः सुतासः सन्तु देवस्य

सवे कषये सुतपाव्नः

तरयः कोशासः शचोतन्ति तिस्रश्चम्वः सुपूर्णाः

समाने अधि भार्मन

शुचिरसि पुरुनिष्ठाः कषीरैर्मध्यत आशीर्तः

दध्ना मन्दिष्ठः शूरस्य

इमे त इन्द्र सोमास्तीव्रा अस्मे सुतासः

शुक्रा आशिरंयाचन्ते

तानाशिरं पुरोळाशमिन्द्रेमं सोमं शरीणीहि

रेवन्तं हि तवा शर्णोमि

हर्त्सु पीतासो युध्यन्ते दुर्मदासो न सुरायाम

ऊधर्न नग्ना जरन्ते

रेवानिद रेवत सतोता सयात तवावतो मघोनः

परेदु हरिवः शरुतस्य

उक्थं चन शस्यमानमगोररिरा चिकेत

न गायत्रंगीयमानम

मा न इन्द्र पीयत्नवे मा शर्धते परा दाः

शिक्षा शचीवः शचीभिः

वयमु तवा तदिदर्था इन्द्र तवायन्तः सखायः

कण्वाुक्थेभिर्जरन्ते

न घेमन्यदा पपन वज्रिन्नपसो नविष्टौ

तवेदु सतोमं चिकेत

इछन्ति देवाः सुन्वन्तं न सवप्नाय सप्र्हयन्ति

यन्ति परमादमतन्द्राः

ओ षु पर याहि वाजेभिर्मा हर्णीथा अभ्यस्मान

महानिव युवजानिः

मो षवद्य दुर्हणावान सायं करदारे अस्मत

अश्रीर इव जामाता

विद्मा हयस्य वीरस्य भूरिदावरीं सुमतिम

तरिषु जातस्य मनांसि

आ तू षिञ्च कण्वमन्तं न घा विद्म शवसानात

यशस्तरं शतमूतेः

जयेष्ठेन सोतरिन्द्राय सोमं वीराय शक्राय

भरा पिबन नर्याय

यो वेदिष्ठो अव्यथिष्वश्वावन्तं जरित्र्भ्यः

वाजं सतोत्र्भ्यो गोमन्तम

पन्यम-पन्यमित सोतार आ धावत मद्याय

सोमं वीरय शूरय

पाता वर्त्रहा सुतमा घा गमन नारे अस्मत

नि यमते शतमूतिः

एह हरी बरह्मयुजा शग्मा वक्षतः सखायम

गीर्भिःश्रुतं गिर्वणसम

सवादवः सोमा आ याहि शरीताः सोमा आ याहि

शिप्रिन्न्र्षीवः शचीवो नायमछा सधमादम

सतुतश्च यास्त्वा वर्धन्ति महे राधसे नर्म्णाय

इन्द्रकारिणं वर्धन्तः

गिरश्च यास्ते गिर्वाह उक्था च तुभ्यं तानि

सत्रा दधिरे शवांसि

एवेदेष तुविकूर्मिर्वाजानेको वज्रहस्तः

सनदम्र्क्तोदयते

हन्त वर्त्रं दक्षिणेनेन्द्रः पुरु पुरुहूतः

महान महीभिः शचिभिः

यस्मिन विश्वाश्चर्षणय उत चयौत्ना जरयांसि च

अनु घेन मन्दी मघोनः

एष एतानि चकारेन्द्रो विश्वा यो.अति शर्ण्वे

वाजदावा मघोनाम

परभर्ता रथं गव्यन्तमपाकच्चिद यमवति

इनो वसुस हि वोळ्हा

सनिता विप्रो अर्वद्भिर्हन्ता वर्त्रं नर्भिः शूरः

सत्यो.अविता विधन्तम

यजध्वैनं परियमेधा इन्द्रं सत्राचा मनसा

यो भूत सोमैः सत्यमद्वा

गाथश्रवसं सत्पतिं शरवस्कामं पुरुत्मानम

कण्वासोगात वाजिनम

य रते चिद गास पदेभ्यो दात सखा नर्भ्यः शचीवान

येस्मिन काममश्रियन

इत्था धीवन्तमद्रिवः काण्वं मेध्यातिथिम

मेषो भूतोऽभि यन्नयः

शिक्षा विभिन्दो अस्मै चत्वार्ययुता ददत

अष्टा परः सहस्रा

उत सु तये पयोव्र्धा माकी रणस्य नप्त्या

जनित्वनाय मामहे


idaṃ vaso sutamandhaḥ pibā supūrṇamudaram

anābhayin rarimā te

nṛbhirdhūtaḥ suto aśnairavyo vāraiḥ paripūtaḥ

aśvona nikto nadīṣu

taṃ te yavaṃ yathā ghobhiḥ svādumakarma śrīṇantaḥ

indra tvāsmin sadhamāde

indra it somapā eka indraḥ sutapā viśvāyuḥ

antardevān martyāṃśca

na yaṃ śukro na durāśīrna tṛprā uruvyacasam

apaspṛṇvate suhārdam

ghobhiryadīmanye asman mṛghaṃ na vrā mṛghayante

abhitsaranti dhenubhi


traya indrasya somāḥ sutāsaḥ santu devasya

sve kṣaye sutapāvna


trayaḥ kośāsaḥ ścotanti tisraścamvaḥ supūrṇāḥ


samāne adhi bhārman

śucirasi puruniṣṭhāḥ kṣīrairmadhyata āśīrtaḥ

dadhnā mandiṣṭhaḥ śūrasya

ime ta indra somāstīvrā asme sutāsa

ukrā āśiraṃyācante

tānāśiraṃ puroḷāśamindremaṃ somaṃ śrīṇīhi

revantaṃ hi tvā śṛomi

hṛtsu pītāso yudhyante durmadāso na surāyām

ūdharna naghnā jarante

revānid revata stotā syāt tvāvato maghonaḥ

predu harivaḥ śrutasya

ukthaṃ cana śasyamānamaghorarirā ciketa

na ghāyatraṃghīyamānam

mā na indra pīyatnave mā śardhate parā dāḥ

ikṣā śacīvaḥ śacībhi


vayamu tvā tadidarthā indra tvāyantaḥ sakhāyaḥ

kaṇvāukthebhirjarante

na ghemanyadā papana vajrinnapaso naviṣṭau

tavedu stomaṃ ciketa

ichanti devāḥ sunvantaṃ na svapnāya spṛhayanti

yanti pramādamatandrāḥ


o ṣu pra yāhi vājebhirmā hṛṇīthā abhyasmān

mahāniva yuvajāni


mo ṣvadya durhaṇāvān sāyaṃ karadāre asmat

aśrīra iva jāmātā

vidmā hyasya vīrasya bhūridāvarīṃ sumatim

triṣu jātasya manāṃsi

ā
tū ṣiñca kaṇvamantaṃ na ghā vidma śavasānāt

yaśastaraṃ śatamūte


jyeṣṭhena sotarindrāya somaṃ vīrāya śakrāya

bharā piban naryāya

yo vediṣṭho avyathiṣvaśvāvantaṃ jaritṛbhyaḥ

vājaṃ stotṛbhyo ghomantam

panyam-panyamit sotāra ā dhāvata madyāya

somaṃ vīraya śūraya

pātā vṛtrahā sutamā ghā ghaman nāre asmat

ni yamate śatamūti


eha harī brahmayujā śaghmā vakṣataḥ sakhāyam

ghīrbhiḥśrutaṃ ghirvaṇasam

svādavaḥ somā ā yāhi śrītāḥ somā ā yāhi

śiprinnṛṣīvaḥ śacīvo nāyamachā sadhamādam

stutaśca yāstvā vardhanti mahe rādhase nṛmṇāya

indrakāriṇaṃ vṛdhanta


ghiraśca yāste ghirvāha ukthā ca tubhyaṃ tāni

satrā dadhire śavāṃsi

evedeṣa tuvikūrmirvājāneko vajrahastaḥ

sanadamṛktodayate

hanta vṛtraṃ dakṣiṇenendraḥ puru puruhūtaḥ

mahān mahībhiḥ śacibhi


yasmin viśvāścarṣaṇaya uta cyautnā jrayāṃsi ca

anu ghen mandī maghona


eṣa etāni cakārendro viśvā yo.ati śṛṇve

vājadāvā maghonām

prabhartā rathaṃ ghavyantamapākaccid yamavati

ino vasusa hi voḷhā

sanitā vipro arvadbhirhantā vṛtraṃ nṛbhiḥ śūraḥ

satyo.avitā vidhantam

yajadhvainaṃ priyamedhā indraṃ satrācā manasā

yo bhūt somaiḥ satyamadvā

ghāthaśravasaṃ satpatiṃ śravaskāmaṃ purutmānam

kaṇvāsoghāta vājinam

ya ṛte cid ghās padebhyo dāt sakhā nṛbhyaḥ śacīvān

yeasmin kāmamaśriyan

itthā dhīvantamadrivaḥ kāṇvaṃ medhyātithim

meṣo bhūto'bhi yannaya

ikṣā vibhindo asmai catvāryayutā dadat

aṣṭā paraḥ sahasrā

uta su tye payovṛdhā mākī raṇasya naptyā

janitvanāya māmahe
what sacred elements characterize hindu religious tradition| fetich toons black
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 2