Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 20

Rig Veda Book 8. Hymn 20

Rig Veda Book 8 Hymn 20

आ गन्ता मा रिषण्यत परस्थावानो माप सथाता समन्यवः

सथिरा चिन नमयिष्णवः

वीळुपविभिर्मरुत रभुक्षण आ रुद्रासः सुदीतिभिः

इषा नो अद्या गता पुरुस्प्र्हो यज्ञमा सोभरीयवः

विद्मा हि रुद्रियाणां शुष्ममुग्रं मरुतां शिमीवताम

विष्णोरेषस्य मीळ्हुषाम

वि दवीपानि पापतन तिष्ठद दुछुनोभे युजन्त रोदसी

पर धन्वान्यैरत शुभ्रखादयो यदेजथ सवभानवः

अच्युता चिद वो अज्मन्ना नानदति पर्वतासो वनस्पतिः

भूमिर्यामेषु रेजते

अमाय वो मरुतो यातवे दयौर्जिहीत उत्तरा बर्हत

यत्रा नरो देदिशते तनूष्वा तवक्षांसि बाह्वोजसः

सवधामनु शरियं नरो महि तवेषा अमवन्तो वर्षप्सवः

वहन्ते अह्रुतप्सवः

गोभिर्वाणो अज्यते सोभरीणां रथे कोशे हिरण्यये

गोबन्धवः सुजातास इषे भुजे महान्तो नः सपरसे नु

परति वो वर्षदञ्जयो वर्ष्णे शर्धाय मारुताय भरध्वम

हव्या वर्षप्रयाव्णे

वर्षणश्वेन मरुतो वर्षप्सुना रथेन वर्षनाभिना

आ शयेनासो न पक्षिणो वर्था नरो हव्या नो वीतये गत

समानमञ्ज्येषां वि भराजन्ते रुक्मासो अधि बाहुषु

दविद्युतत्य रष्टयः

त उग्रासो वर्षण उग्रबाहवो नकिष टनूषु येतिरे

सथिरा धन्वान्यायुधा रथेषु वो.अनीकेष्वधि शरियः

येषामर्णो न सप्रथो नाम तवेषं शश्वतामेकमिद्भुजे

वयो न पित्र्यं सहः

तान वन्दस्व मरुतस्तानुप सतुहि तेषां हि धुनीनाम

अराणां न चरमस्तदेषां दाना मह्ना तदेषाम

सुभगः स व ऊतिष्वास पूर्वासु मरुतो वयुष्टिषु

योवा नूनमुतासति

यस्य वा यूयं परति वाजिनो नर आ हव्या वीतये गथ

अभि ष दयुम्नैरुत वाजसातिभिः सुम्ना वो धूतयो नशत

यथा रुद्रस्य सूनवो दिवो वशन्त्यसुरस्य वेधसः

युवानस्तथेदसत

ये चार्हन्ति मरुतः सुदानवः समन मीळ्हुषश्चरन्ति ये

अतश्चिदा न उप वस्यसा हर्दा युवान आ वव्र्ध्वम

यून ऊ षु नविष्ठया वर्ष्णः पावकानभि सोभरे गिरा

गाय गा इव चर्क्र्षत

साहा ये सन्ति मुष्टिहेव हव्यो विश्वासु पर्त्सु होत्र्षु

वर्ष्णश्चन्द्रान न सुश्रवस्तमान गिरा वन्दस्व मरुतो अह

गावश्चिद घा समन्यवः सजात्येन मरुतः सबन्धवः

रिहते ककुभो मिथः

मर्तश्चिद वो नर्तवो रुक्मवक्षस उप भरात्र्त्वमायति

अधिनो गात मरुतः सदा हि व आपित्वमस्ति निध्रुवि

मरुतो मारुतस्य न आ भेषजस्य वहता सुदानवः

यूयंसखायः सप्तयः

याभिः सिन्धुमवथ याभिस्तूर्वथ याभिर्दशस्यथाक्रिविम

मयो नो भूतोतिभिर्मयोभुवः शिवाभिरसचद्विषः

यत सिन्धौ यदसिक्न्यां यत समुद्रेषु मरुतः सुबर्हिषः

यत पर्वतेषु भेषजम

विश्वं पश्यन्तो बिभ्र्था तनूष्वा तेना नो अधि वोचत

कषमा रपो मरुत आतुरस्य न इष्कर्ता विह्रुतं पुनः

ā
ghantā mā riṣaṇyata prasthāvāno māpa sthātā samanyavaḥ

sthirā cin namayiṣṇava


vīḷupavibhirmaruta ṛbhukṣaṇa ā rudrāsaḥ sudītibhiḥ

iṣā no adyā ghatā puruspṛho yajñamā sobharīyava


vidmā hi rudriyāṇāṃ uṣmamughraṃ marutāṃ śimīvatām

viṣṇoreṣasya mīḷhuṣām

vi dvīpāni pāpatan tiṣṭhad duchunobhe yujanta rodasī

pra dhanvānyairata śubhrakhādayo yadejatha svabhānava


acyutā cid vo ajmannā nānadati parvatāso vanaspatiḥ

bhūmiryāmeṣu rejate

amāya vo maruto yātave dyaurjihīta uttarā bṛhat

yatrā naro dediśate tanūṣvā tvakṣāṃsi bāhvojasa


svadhāmanu śriyaṃ naro mahi tveṣā amavanto vṛṣapsavaḥ

vahante ahrutapsava


ghobhirvāṇo ajyate sobharīṇāṃ rathe kośe hiraṇyaye

ghobandhavaḥ sujātāsa iṣe bhuje mahānto naḥ sparase nu

prati vo vṛṣadañjayo vṛṣṇe śardhāya mārutāya bharadhvam

havyā vṛṣaprayāvṇe

vṛṣaṇaśvena maruto vṛṣapsunā rathena vṛṣanābhinā

ā
yenāso na pakṣiṇo vṛthā naro havyā no vītaye ghata

samānamañjyeṣāṃ vi bhrājante rukmāso adhi bāhuṣu

davidyutaty ṛṣṭaya


ta ughrāso vṛṣaṇa ughrabāhavo nakiṣ ṭanūṣu yetire

sthirā dhanvānyāyudhā ratheṣu vo.anīkeṣvadhi śriya


yeṣāmarṇo na sapratho nāma tveṣaṃ śaśvatāmekamidbhuje

vayo na pitryaṃ saha


tān vandasva marutastānupa stuhi teṣāṃ hi dhunīnām

arāṇāṃ na caramastadeṣāṃ dānā mahnā tadeṣām

subhaghaḥ sa va ūtiṣvāsa pūrvāsu maruto vyuṣṭiṣu

yovā nūnamutāsati

yasya vā yūyaṃ prati vājino nara ā havyā vītaye ghatha

abhi ṣa dyumnairuta vājasātibhiḥ sumnā vo dhūtayo naśat

yathā rudrasya sūnavo divo vaśantyasurasya vedhasaḥ

yuvānastathedasat

ye cārhanti marutaḥ sudānavaḥ sman mīḷhuṣaścaranti ye

ataścidā na upa vasyasā hṛdā yuvāna ā vavṛdhvam

yūna ū ṣu naviṣṭhayā vṛṣṇaḥ pāvakānabhi sobhare ghirā

ghāya ghā iva carkṛṣat

sāhā ye santi muṣṭiheva havyo viśvāsu pṛtsu hotṛṣu

vṛṣṇaścandrān na suśravastamān ghirā vandasva maruto aha

ghāvaścid ghā samanyavaḥ sajātyena marutaḥ sabandhavaḥ

rihate kakubho mitha


martaścid vo nṛtavo rukmavakṣasa upa bhrātṛtvamāyati

adhino ghāta marutaḥ sadā hi va āpitvamasti nidhruvi

maruto mārutasya na ā bheṣajasya vahatā sudānavaḥ

yūyaṃsakhāyaḥ saptaya


yābhiḥ sindhumavatha yābhistūrvatha yābhirdaśasyathākrivim

mayo no bhūtotibhirmayobhuvaḥ śivābhirasacadviṣa


yat sindhau yadasiknyāṃ yat samudreṣu marutaḥ subarhiṣaḥ

yat parvateṣu bheṣajam

viśvaṃ paśyanto bibhṛthā tanūṣvā tenā no adhi vocata

kṣamā rapo maruta āturasya na iṣkartā vihrutaṃ punaḥ
the mahabharata chapter summary| the mahabharata chapter summary
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 20