Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 22

Rig Veda Book 8. Hymn 22

Rig Veda Book 8 Hymn 22

ओ तयमह्व आ रथमद्या दंसिष्ठमूतये

यमश्विना सुहवा रुद्रवर्तनी आ सूर्यायै तस्थथुः

पूर्वायुषं सुहवं पुरुस्प्र्हं भुज्युं वाजेषु पूर्व्यम

सचनावन्तं सुमतिभिः सोभरे विद्वेषसमनेहसम

इह तया पुरुभूतमा देवा नमोभिरश्विना

अर्वाचीना सववसे करामहे गन्तारा दशुषो गर्हम

युवो रथस्य परि चक्रमीयत ईर्मान्यद वामिषण्यति

अस्मानछा सुमतिर्वां शुभस पती आ धेनुरिव धावतु

रथो यो वां तरिवन्धुरो हिरण्यभीशुरश्विना

परि दयावाप्र्थिवी भूषति शरुतस्तेन नासत्या गतम

दशस्यन्ता मनवे पूर्व्यं दिवि यवं वर्केण कर्षथः

ता वामद्य सुमतिभिः शुभस पती अश्विना पर सतुवीमहि

उप नो वजिनीवसू यातं रतस्य पथिभिः

येभिस्त्र्क्षिं वर्षणा तरसदस्यवं महे कषत्राय जिन्वथः

अयं वामद्रिभिः सुतः सोमो नर वर्षण्वसु

आ यातं सोमपीतये पिबतं दाशुषो गर्हे

आ हि रुहतमश्विना रथे कोशे हिरण्यये वर्षण्वसू

युञ्जाथां पीवरीरिषः

याभिः पक्थमवथो याभिरध्रिगुं याभिर्बभ्रुं विजोषसम

ताभिर्नो मक्षू तूयमश्विना गतं भिषज्यतंयदातुरम

यदध्रिगावो अध्रिगू इदा चिदह्नो अश्विना हवामहे

वयं गीर्भिर्विपन्यवः

ताभिरा यातं वर्षणोप मे हवं विश्वप्सुं विश्ववार्यम

इषा मंहिष्ठा पुरुभूतमा नरा याभिः करिविं वव्र्धुस्ताभिरा गतम

ताविदा चिदहानां तावश्विना वन्दमान उप बरुवे

ता उ नमोभिरीमहे

ताविद दोषा ता उषसि शुभस पती ता यामन रुद्रवर्तनी

मा नो मर्ताय रिपवे वाजिनीवसू परो रुद्रावति खयतम

आ सुग्म्याय सुग्म्यं पराता रथेनाश्विना वा सक्षणी

हुवे पितेव सोभरी

मनोजवसा वर्षणा मदच्युता मक्षुंगमाभिरुतिभिः

आरात्ताच्चिद भूतमस्मे अवसे पुर्वीभिः पुरुभोजसा

आ नो अश्वावदश्विना वर्तिर्यासिष्टं मधुपातमा नरा

गोमद दस्रा हिरण्यवत

सुप्रावर्गं सुवीर्यं सुष्ठु वार्यमनाध्र्ष्टं रक्षस्विना

अस्मिन्ना वामायाने वाजिनीवसू विश्वा वामानि धीमहि


o tyamahva ā rathamadyā daṃsiṣṭhamūtaye

yamaśvinā suhavā rudravartanī ā sūryāyai tasthathu


pūrvāyuṣaṃ suhavaṃ puruspṛhaṃ bhujyuṃ vājeṣu pūrvyam

sacanāvantaṃ sumatibhiḥ sobhare vidveṣasamanehasam

iha tyā purubhūtamā devā namobhiraśvinā

arvācīnā svavase karāmahe ghantārā daśuṣo ghṛham

yuvo rathasya pari cakramīyata īrmānyad vāmiṣaṇyati

asmānachā sumatirvāṃ śubhas patī ā dhenuriva dhāvatu

ratho yo vāṃ trivandhuro hiraṇyabhīśuraśvinā

pari dyāvāpṛthivī bhūṣati śrutastena nāsatyā ghatam

daśasyantā manave pūrvyaṃ divi yavaṃ vṛkeṇa karṣathaḥ

tā vāmadya sumatibhiḥ śubhas patī aśvinā pra stuvīmahi

upa no vajinīvasū yātaṃ ṛtasya pathibhiḥ

yebhistṛkṣiṃ vṛṣaṇā trasadasyavaṃ mahe kṣatrāya jinvatha


ayaṃ vāmadribhiḥ sutaḥ somo nara vṛṣaṇvasu

ā yātaṃ somapītaye pibataṃ dāśuṣo ghṛhe

ā
hi ruhatamaśvinā rathe kośe hiraṇyaye vṛṣaṇvasū

yuñjāthāṃ pīvarīriṣa


yābhiḥ pakthamavatho yābhiradhrighuṃ yābhirbabhruṃ vijoṣasam

tābhirno makṣū tūyamaśvinā ghataṃ bhiṣajyataṃyadāturam

yadadhrighāvo adhrighū idā cidahno aśvinā havāmahe

vayaṃ ghīrbhirvipanyava


tābhirā yātaṃ vṛṣaṇopa me havaṃ viśvapsuṃ viśvavāryam

iṣā maṃhiṣṭhā purubhūtamā narā yābhiḥ kriviṃ vavṛdhustābhirā ghatam

tāvidā cidahānāṃ tāvaśvinā vandamāna upa bruve

tā u namobhirīmahe

tāvid doṣā tā uṣasi śubhas patī tā yāman rudravartanī

mā no martāya ripave vājinīvasū paro rudrāvati khyatam

ā
sughmyāya sughmyaṃ prātā rathenāśvinā vā sakṣaṇī


huve piteva sobharī

manojavasā vṛṣaṇā madacyutā makṣuṃghamābhirutibhi

rāttāccid bhūtamasme avase purvībhiḥ purubhojasā

ā
no aśvāvadaśvinā vartiryāsiṣṭaṃ madhupātamā narā

ghomad dasrā hiraṇyavat

suprāvarghaṃ suvīryaṃ suṣṭhu vāryamanādhṛṣṭaṃ rakṣasvinā

asminnā vāmāyāne vājinīvasū viśvā vāmāni dhīmahi
england popular romance west| days out in the south west of england
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 22