Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 23

Rig Veda Book 8. Hymn 23

Rig Veda Book 8 Hymn 23

ईळिष्वा हि परतीव्यं यजस्व जातवेदसम

चरिष्णुधूममग्र्भीतशोचिषम

दामानं विश्वचर्षणे.अग्निं विश्वमनो गिरा

उत सतुषे विष्पर्धसो रथानाम

येषामाबाध रग्मिय इषः पर्क्षश्च निग्रभे

उपविदावह्निर्विन्दते वसु

उदस्य शोचिरस्थाद दीदियुषो वयजरम

तपुर्जम्भस्य सुद्युतो गणश्रियः

उदु तिष्ठ सवध्वर सतवानो देव्या कर्पा

अभिख्या भासा बर्हता शुशुक्वनिः

अग्ने याहि सुशस्तिभिर्हव्या जुह्वान आनुषक

यथा दूतो बभूथ हव्यवाहनः

अग्निं वः पूर्व्यं हुवे होतारं चर्षणीनाम

तमया वाचा गर्णे तमु व सतुषे

यज्ञेभिरद्भुतक्रतुं यं कर्पा सूदयन्त इत

मित्रं न जने सुधितं रतावनि

रतावानं रतायवो यज्ञस्य साधनं गिरा

उपो एनं जुजुषुर्नमसस पदे

अछा नो अङगिरस्तमं यज्ञासो यन्तु संयतः

होता यो अस्ति विक्ष्वा यशस्तमः

अग्ने तव तये अजरेन्धानासो बर्हद भाः

अश्वा इव वर्षणस्तविषीयवः

स तवं न ऊर्जां पते रयिं रास्व सुवीर्यम

पराव नस्तोके तनये समत्स्वा

यद वा उ विश्पतिः शितः सुप्रीतो मनुषो विसि

विश्वेदग्निः परति रक्षांसि सेधति

शरुष्ट्यग्ने नवस्य मे सतोमस्य वीर विश्पते

नि मायिनस्तपुष रक्षसो दह

न तस्य मायया चन रिपुरीशीत मर्त्यः

यो अग्नये ददाश हव्यदातिभिः

वयश्वस्त्वा वसुविदमुक्षण्युरप्रीणाद रषिः

महो रयेतमु तवा समिधीमहि

उशना कव्यस्त्वा नि होतारमसादयत

आयजिं तवा मनवेजातवेदसम

विश्वे हि तवा सजोषसो देवासो दूतमक्रत

शरुष्टी देव परथमो यज्ञियो भुवः

इमं घा वीरो अम्र्तं दूतं कर्ण्वीत मर्त्यः

पावकंक्र्ष्णवर्तनिं विहायसम

तं हुवेम यतस्रुचः सुभासं शुक्रशोचिषम

विशामग्निमजरं परत्नमीड्यम

यो अस्मै हव्यदातिभिराहुतिं मर्तो.अविधत

भूरि पोषंस धत्ते वीरवद यशः

परथमं जातवेदसमग्निं यज्ञेषु पूर्व्यम

परति सरुगेति नमसा हविष्मती

आभिर्विधेमाग्नये जयेष्ठाभिर्व्यश्ववत

मंहिष्ठाभिर्मतिभिः शुक्रशोचिषे

नूनमर्च विहायसे सतोमेभिः सथूरयूपवत

रषे वैयश्वदम्यायाग्नये

अतिथिं मानुषाणां सूनुं वनस्पतीनाम

विप्रा अग्निमवसे परत्नमीळते

महो विश्वानभि षतो.अभि हव्यानि मानुषा

अग्ने नि षत्सि नमसाधि बर्हिषि

वंस्वा नो वार्या पुरु वंस्व रायः पुरुस्प्र्हः

सुवीर्यस्य परजावतो यशस्वतः

तवं वरो सुषाम्णे.अग्ने जनाय चोदय

सदा वसो रातिं यविष्ठ शश्वते

तवं हि सुप्रतूरसि तवं नो गोमतीरिषः

महो रायः सातिमग्ने अपा वर्धि

अग्ने तवं यशा अस्या मित्रावरुणा वह

रतावाना सम्राजा पूतदक्षसा

ī
iṣvā hi pratīvyaṃ yajasva jātavedasam

cariṣṇudhūmamaghṛbhītaśociṣam

dāmānaṃ viśvacarṣaṇe.aghniṃ viśvamano ghirā

uta stuṣe viṣpardhaso rathānām

yeṣāmābādha ṛghmiya iṣaḥ pṛkṣaśca nighrabhe

upavidāvahnirvindate vasu

udasya śocirasthād dīdiyuṣo vyajaram

tapurjambhasya sudyuto ghaṇaśriya


udu tiṣṭha svadhvara stavāno devyā kṛpā

abhikhyā bhāsā bṛhatā śuśukvani


aghne yāhi suśastibhirhavyā juhvāna ānuṣak

yathā dūto babhūtha havyavāhana


aghniṃ vaḥ pūrvyaṃ huve hotāraṃ carṣaṇīnām

tamayā vācā ghṛṇe tamu va stuṣe

yajñebhiradbhutakratuṃ yaṃ kṛpā sūdayanta it

mitraṃ na jane sudhitaṃ ṛtāvani

tāvānaṃ ṛtāyavo yajñasya sādhanaṃ ghirā

upo enaṃ jujuṣurnamasas pade

achā no aṅghirastamaṃ yajñāso yantu saṃyataḥ

hotā yo asti vikṣvā yaśastama


aghne tava tye ajarendhānāso bṛhad bhāḥ


aśvā iva vṛṣaṇastaviṣīyava


sa tvaṃ na ūrjāṃ pate rayiṃ rāsva suvīryam

prāva nastoke tanaye samatsvā

yad vā u viśpatiḥ śitaḥ suprīto manuṣo visi

viśvedaghniḥ prati rakṣāṃsi sedhati

śruṣṭyaghne navasya me stomasya vīra viśpate

ni māyinastapuṣa rakṣaso daha

na tasya māyayā cana ripurīśīta martyaḥ

yo aghnaye dadāśa havyadātibhi


vyaśvastvā vasuvidamukṣaṇyuraprīṇād ṛṣiḥ

maho rayetamu tvā samidhīmahi

uśanā kavyastvā ni hotāramasādayat

āyajiṃ tvā manavejātavedasam

viśve hi tvā sajoṣaso devāso dūtamakrata

śruṣṭī deva prathamo yajñiyo bhuva


imaṃ ghā vīro amṛtaṃ dūtaṃ kṛṇvīta martyaḥ

pāvakaṃkṛṣṇavartaniṃ vihāyasam

taṃ huvema yatasrucaḥ subhāsaṃ śukraśociṣam

viśāmaghnimajaraṃ pratnamīḍyam

yo asmai havyadātibhirāhutiṃ marto.avidhat

bhūri poṣaṃsa dhatte vīravad yaśa


prathamaṃ jātavedasamaghniṃ yajñeṣu pūrvyam

prati srugheti namasā haviṣmatī

bhirvidhemāghnaye jyeṣṭhābhirvyaśvavat

maṃhiṣṭhābhirmatibhiḥ śukraśociṣe

nūnamarca vihāyase stomebhiḥ sthūrayūpavat

e vaiyaśvadamyāyāghnaye

atithiṃ mānuṣāṇāṃ sūnuṃ vanaspatīnām

viprā aghnimavase pratnamīḷate

maho viśvānabhi ṣato.abhi havyāni mānuṣā


aghne ni ṣatsi namasādhi barhiṣi

vaṃsvā no vāryā puru vaṃsva rāyaḥ puruspṛhaḥ

suvīryasya prajāvato yaśasvata


tvaṃ varo suṣāmṇe.aghne janāya codaya

sadā vaso rātiṃ yaviṣṭha śaśvate

tvaṃ hi supratūrasi tvaṃ no ghomatīriṣaḥ

maho rāyaḥ sātimaghne apā vṛdhi

aghne tvaṃ yaśā asyā mitrāvaruṇā vaha

ṛtāvānā samrājā pūtadakṣasā
cowboys tall tales folk tale| preschool fairy tales and folk tale
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 23