Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 25

Rig Veda Book 8. Hymn 25

Rig Veda Book 8 Hymn 25

ता वां विश्वस्य गोपा देवा देवेषु यज्ञिय

रतावाना यजसे पुतदक्षसा

मित्रा तना न रथ्या वरुणो यश्च सुक्रतुः

सनात सुजाता तनया धर्तव्रता

ता माता विश्ववेदसासुर्याय परमहसा

महि जजानादितिरतावरी

महान्ता मित्रावरुणा सम्राजा देवावसुरा

रतावानाव्र्तमा घोषतो बर्हत

नपाता शवसो महः सूनू दक्षस्य सुक्रतु

सर्प्रदानू इषो वास्त्वधि कषितः

सं या दानूनि येमथुर्दिव्याः पार्थिवीरिषः

नभस्वतीरा वां चरन्तु वर्ष्टयः

अधि या बर्हतो दिवो.अभि यूथेव पश्यतः

रतावाना सम्राजा नमसे हिता

रतावाना नि षेदतुः साम्राज्याय सुक्रतू

धर्तव्रता कषत्रिया कषत्रमशतुः

अक्ष्णश्चिद गातुवित्तरनुल्बणेन चक्षसा

नि चिन मिषन्ता निचिरा नि चिक्यतुः

उत नो देव्यदितिरुरुष्यतां नासत्या

उरुष्यन्तु मरुतो वर्द्धशवसः

ते नो नावमुरुष्यत दिवा नक्तं सुदानवः

अरिष्यन्तो निपायुभिः सचेमहि

अघ्नते विष्णवे वयमरिष्यन्तः सुदानवे

शरुधि सवयावन सिन्धो पूर्वचित्तये

तद वार्यं वर्णीमहे वरिष्ठं गोपयत्यम

मित्रो यत पान्ति वरुणो यदर्यमा

उत नः सिन्धुरपां तन मरुतस्तदश्विना

इन्द्रो विष्णुर्मीढ्वांसः सजोषसः

ते हि षमा वनुषो नरो.अभिमातिं कयस्य चित

तिग्मं नक्षोदः परतिघ्नन्ति भूर्णयः

अयमेक इत्था पुरूरु चष्टे वि विष्पतिः

तस्य वरतान्यनु वश्चरमसि

अनु पूर्वाण्योक्या साम्राज्यस्य सश्चिम

मित्रस्य वरता वरुणस्य दिर्घश्रुत

परि यो रश्मिना दिवो.अन्तान ममे पर्थिव्याः

उभे आ पप्रौरोदसी महित्वा

उदु षय शरणे दिवो जयोतिरयंस्त सूर्यः

अग्निर्न शुक्रः समिधान आहुतः

वचो दीर्घप्रसद्मनीशे वाजस्य गोमतः

ईशे हि पित्वोऽविषस्य दावने

तत सूर्यं रोदसी उभे दोषा वस्तोरुप बरुवे

भोजेष्वस्मानभ्युच्चरा सदा

रज्रमुक्षण्यायने रजतं हरयाणे

रथं युक्तमसनाम सुषामणि

ता मे अश्व्यानां हरीणां नितोशना

उतो नु कर्त्व्यानां नर्वाहसा

समदभीषू कशावन्ता विप्रा नविष्ठया मती

महो वाजिनावर्वन्ता सचासनम


tā vāṃ viśvasya ghopā devā deveṣu yajñiya

ṛtāvānā yajase putadakṣasā

mitrā tanā na rathyā varuṇo yaśca sukratuḥ

sanāt sujātā tanayā dhṛtavratā

tā mātā viśvavedasāsuryāya pramahasā

mahi jajānāditirtāvarī

mahāntā mitrāvaruṇā samrājā devāvasurā

tāvānāvṛtamā ghoṣato bṛhat

napātā śavaso mahaḥ sūnū dakṣasya sukratu

sṛpradānū iṣo vāstvadhi kṣita


saṃ yā dānūni yemathurdivyāḥ pārthivīriṣaḥ

nabhasvatīrā vāṃ carantu vṛṣṭaya


adhi yā bṛhato divo.abhi yūtheva paśyata

tāvānā samrājā namase hitā

tāvānā ni ṣedatuḥ sāmrājyāya sukratū

dhṛtavratā kṣatriyā kṣatramaśatu


akṣṇaścid ghātuvittaranulbaṇena cakṣasā

ni cin miṣantā nicirā ni cikyatu


uta no devyaditiruruṣyatāṃ nāsatyā

uruṣyantu maruto vṛddhaśavasa


te no nāvamuruṣyata divā naktaṃ sudānavaḥ

ariṣyanto nipāyubhiḥ sacemahi

aghnate viṣṇave vayamariṣyantaḥ sudānave

śrudhi svayāvan sindho pūrvacittaye

tad vāryaṃ vṛṇīmahe variṣṭhaṃ ghopayatyam

mitro yat pānti varuṇo yadaryamā

uta naḥ sindhurapāṃ tan marutastadaśvinā

indro viṣṇurmīḍhvāṃsaḥ sajoṣasa


te hi ṣmā vanuṣo naro.abhimātiṃ kayasya cit

tighmaṃ nakṣodaḥ pratighnanti bhūrṇaya


ayameka itthā purūru caṣṭe vi viṣpatiḥ

tasya vratānyanu vaścaramasi

anu pūrvāṇyokyā sāmrājyasya saścima

mitrasya vratā varuṇasya dirghaśrut

pari yo raśminā divo.antān mame pṛthivyāḥ


ubhe ā papraurodasī mahitvā

udu ṣya śaraṇe divo jyotirayaṃsta sūryaḥ

aghnirna śukraḥ samidhāna āhuta


vaco dīrghaprasadmanīśe vājasya ghomata

ī
e hi pitvo'viṣasya dāvane

tat sūryaṃ rodasī ubhe doṣā vastorupa bruve

bhojeṣvasmānabhyuccarā sadā

jramukṣaṇyāyane rajataṃ harayāṇe

rathaṃ yuktamasanāma suṣāmaṇi

tā me aśvyānāṃ harīṇāṃ nitośanā

uto nu kṛtvyānāṃ nṛvāhasā

smadabhīṣū kaśāvantā viprā naviṣṭhayā matī

maho vājināvarvantā sacāsanam
leonardo di vinci botany sketche| leonardo di vinci botany sketche
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 25