Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 27

Rig Veda Book 8. Hymn 27

Rig Veda Book 8 Hymn 27

अग्निरुक्थे पुरोहितो गरावाणो बर्हिरध्वरे

रचा यामि मरुतो बरह्मणस पतिं देवानवो वरेण्यम

आ पशुं गासि पर्थिवीं वनस्पतीनुषासा नक्तमोषधीः

विश्वे च नो वसवो विश्ववेदसो धीनां भूत परावितारः

पर सू न एत्वध्वरो.अग्ना देवेषु पूर्व्यः

आदित्येषु पर वरुणे धर्तव्रते मरुत्सु विश्वभानुषु

विश्वे हि षमा मनवे विश्ववेदसो भुवन वर्धे रिशादसः

अरिष्टेभिः पायुभिर्विश्ववेदसो यन्ता नो.अव्र्कं छर्दिः

आ नो अद्य समनसो गन्ता विश्वे सजोषसः

रचा गिरा मरुतो देव्यदिते सदने पस्त्ये महि

अभि परिया मरुतो या वो अश्व्या हव्या मित्र परयाथन

आबर्हिरिन्द्रो वरुणस्तुरा नर आदित्यासो सदन्तु नः

वयं वो वर्क्तबर्हिषो हितप्रयस आनुषक

सुतसोमासो वरुण हवामहे मनुष्वदिद्धाग्नयः

आ पर यात मरुतो विष्णो अश्विना पूषन माकीनया धिया

इन्द्र आ यातु परथमः सनिष्युभिर्व्र्षा यो वर्त्रहा गर्णे

वि नो देवासो अद्रुहो.अछिद्रं शर्म यछत

न यद दूराद वसवो नू चिदन्तितो वरूथमादधर्षति

अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्याप्यम

पर णः पूर्वस्मै सुविताय वोचत मक्षू सुम्नाय नव्यसे

इदा हि व उपस्तुतिमिदा वामस्य भक्तये

उप वो विश्ववेदसो नमस्युरानस्र्क्ष्यन्यामिव

उदु षय वः सविता सुप्रणीतयो.अस्थादूर्ध्वो वरेण्यः

नि दविपादश्चतुष्पादो अर्थिनो.अविश्रन पतयिष्णवः

देवं-देवं वो.अवसे देवं-देवमभिष्टये

देवं-देवं हुवेम वाजसातये गर्णन्तो देव्या धिया

देवासो हि षमा मनवे समन्यवो विश्वे साकं सरातयः

ते नो अद्य ते अपरं तुचे तु नो भवन्तु वरिवोविदः

पर वः शंसाम्यद्रुहः संस्थ उपस्तुतीनाम

न तं धूर्तिर्वरुण मित्र मर्त्यं यो वो धामभ्यो.अविधत

पर स कषयं तिरते वि महीरिषो यो वो वराय दाशति

पर परजाभिर्जायते धर्मणस पर्यरिष्टः सर्व एधते

रते स विन्दते युधः सुगेभिर्यात्यध्वनः

अर्यमा मित्रोवरुणः सरातयो यं तरायन्ते सजोषसः

अज्रे चिदस्मै कर्णुथा नयञ्चनं दुर्गे चिदा सुसरणम

एषा चिदस्मादशनिः परो नु सास्रेधन्ती वि नश्यतु

यदद्य सूर्य उद्यति परियक्षत्रा रतं दध

यन निम्रुचि परबुधि विश्ववेदसो यद वा मध्यन्दिने दिवः

यद वाभिपित्वे असुरा रतं यते छर्दिर्येम वि दाशुषे

वयं तद वो वसवो विश्ववेदस उप सथेयाम मध्य आ

यदद्य सूर उदिते यन मध्यन्दिन आतुचि

वामं धत्थ मनवे विश्ववेदसो जुह्वानाय परचेतसे

वयं तद वः सम्राज आ वर्णीमहे पुत्रो न बहुपाय्यम

अश्याम तदादित्या जुह्वतो हविर्येन वस्यो.अनशामहै


aghnirukthe purohito ghrāvāṇo barhiradhvare

ṛcā yāmi maruto brahmaṇas patiṃ devānavo vareṇyam

ā
paśuṃ ghāsi pṛthivīṃ vanaspatīnuṣāsā naktamoṣadhīḥ


viśve ca no vasavo viśvavedaso dhīnāṃ bhūta prāvitāra


pra sū na etvadhvaro.aghnā deveṣu pūrvya

dityeṣu pra varuṇe dhṛtavrate marutsu viśvabhānuṣu

viśve hi ṣmā manave viśvavedaso bhuvan vṛdhe riśādasaḥ

ariṣṭebhiḥ pāyubhirviśvavedaso yantā no.avṛkaṃ chardi

ā
no adya samanaso ghantā viśve sajoṣasa

cā ghirā maruto devyadite sadane pastye mahi

abhi priyā maruto yā vo aśvyā havyā mitra prayāthana

ābarhirindro varuṇasturā nara ādityāso sadantu na


vayaṃ vo vṛktabarhiṣo hitaprayasa ānuṣak

sutasomāso varuṇa havāmahe manuṣvadiddhāghnaya

ā
pra yāta maruto viṣṇo aśvinā pūṣan mākīnayā dhiyā

indra ā yātu prathamaḥ saniṣyubhirvṛṣā yo vṛtrahā ghṛṇe

vi no devāso adruho.achidraṃ śarma yachata

na yad dūrād vasavo nū cidantito varūthamādadharṣati

asti hi vaḥ sajātyaṃ riśādaso devāso astyāpyam

pra ṇaḥ pūrvasmai suvitāya vocata makṣū sumnāya navyase

idā hi va upastutimidā vāmasya bhaktaye

upa vo viśvavedaso namasyurānasṛkṣyanyāmiva

udu ṣya vaḥ savitā supraṇītayo.asthādūrdhvo vareṇyaḥ

ni dvipādaścatuṣpādo arthino.aviśran patayiṣṇava


devaṃ-devaṃ vo.avase devaṃ-devamabhiṣṭaye

devaṃ-devaṃ huvema vājasātaye ghṛṇanto devyā dhiyā

devāso hi ṣmā manave samanyavo viśve sākaṃ sarātayaḥ

te no adya te aparaṃ tuce tu no bhavantu varivovida


pra vaḥ śaṃsāmyadruhaḥ saṃstha upastutīnām

na taṃ dhūrtirvaruṇa mitra martyaṃ yo vo dhāmabhyo.avidhat

pra sa kṣayaṃ tirate vi mahīriṣo yo vo varāya dāśati

pra prajābhirjāyate dharmaṇas paryariṣṭaḥ sarva edhate

te sa vindate yudhaḥ sughebhiryātyadhvanaḥ

aryamā mitrovaruṇaḥ sarātayo yaṃ trāyante sajoṣasa


ajre cidasmai kṛṇuthā nyañcanaṃ durghe cidā susaraṇam

eṣā cidasmādaśaniḥ paro nu sāsredhantī vi naśyatu

yadadya sūrya udyati priyakṣatrā ṛtaṃ dadha

yan nimruci prabudhi viśvavedaso yad vā madhyandine diva


yad vābhipitve asurā ṛtaṃ yate chardiryema vi dāśuṣe

vayaṃ tad vo vasavo viśvavedasa upa stheyāma madhya ā


yadadya sūra udite yan madhyandina ātuci

vāmaṃ dhattha manave viśvavedaso juhvānāya pracetase

vayaṃ tad vaḥ samrāja ā vṛṇīmahe putro na bahupāyyam

aśyāma tadādityā juhvato haviryena vasyo.anaśāmahai
apostolic bible polyglot| apostolic bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 27