Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 29

Rig Veda Book 8. Hymn 29

Rig Veda Book 8 Hymn 29

बभ्रुरेको विषुणः सूनरो युवाञ्ज्यङकते हिरण्ययम

योनिमेक आ ससाद दयोतनो.अन्तर्देवेषु मेधिरः

वाशीमेको बिभर्ति हस्त आयसीमन्तर्देवेषु निध्रुविः

वज्रमेको बिभर्ति हस्त आहितं तेन वर्त्राणि जिघ्नते

तिग्ममेको बिभर्ति हस्त आयुधं शुचिरुग्रो जलाषभेषजः

पथ एकः पीपाय तस्करो यथा एष वेद निधीनाम

तरीण्येक उरुगायो वि चक्रमे यत्र देवासो मदन्ति

विभिर्द्वा चरत एकया सह पर परवासेव वसतः

सदो दवा चक्राते उपमा दिवि सम्राजा सर्पिरासुती

अर्चन्त एके महि साम मन्वत तेन सूर्यमरोचयन


babhrureko viṣuṇaḥ sūnaro yuvāñjyaṅkte hiraṇyayam

yonimeka ā sasāda dyotano.antardeveṣu medhira


vāśīmeko bibharti hasta āyasīmantardeveṣu nidhruvi


vajrameko bibharti hasta āhitaṃ tena vṛtrāṇi jighnate

tighmameko bibharti hasta āyudhaṃ śucirughro jalāṣabheṣaja


patha ekaḥ pīpāya taskaro yathā eṣa veda nidhīnām

trīṇyeka urughāyo vi cakrame yatra devāso madanti

vibhirdvā carata ekayā saha pra pravāseva vasata


sado dvā cakrāte upamā divi samrājā sarpirāsutī

arcanta eke mahi sāma manvata tena sūryamarocayan
illustrative notes on a study plan| illustrative notes on a study plan
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 29