Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 31

Rig Veda Book 8. Hymn 31

Rig Veda Book 8 Hymn 31

यो यजाति यजात इत सुनवच्च पचाति च

बरह्मेदिन्द्रस्यचाकनत

पुरोळाशं यो अस्मै सोमं ररत आशिरम

पादित तं शक्रो अंहसः

तस्य दयुमानसद रथो देवजूतः स शूशुवत

विश्वा वन्वन्नमित्रिया

अस्य परजावती गर्हे.असश्चन्ती दिवे-दिवे

इळा धेनुमती दुहे

या दम्पती समनसा सुनुत आ च धावतः

देवासो नित्ययाशिरा

परति पराशव्यानितः सम्यञ्चा बर्हिराशाते

न ता वाजेषु वायतः

न देवानामपि हनुतः सुमतिं न जुगुक्षतः

शरवो बर्हद विवासतः

पुत्रिणा ता कुमारिणा विश्वमायुर्व्यश्नुतः

उभा हिरण्यपेशसा

वीतिहोत्रा कर्तद्वसू दशस्यन्ताम्र्ताय कम

समुधो रोमशं हतो देवेषू कर्णुतो दुवः

आ शर्म पर्वतानां वर्णीमहे नदीनाम

आ विष्णोः सचाभुवः

ऐतु पूषा रयिर्भगः सवस्ति सर्वधातमः

उरुरध्वा सवस्तये

अरमतिरनर्वणो विश्वो देवस्य मनसा

आदित्यानामनेहैत

यथा नो मित्रो अर्यमा वरुणः सन्ति गोपाः

सुगा रतस्यपन्थाः

अग्निं वः पूर्व्यं गिरा देवमीळे वसूनाम

सपर्यन्तःपुरुप्रियं मित्रं न कषेत्रसाधसम

मक्षू देववतो रथः शूरो वा पर्त्सु कासु चित

देवानां य इन मनो यजमान इयक्षत्यभीदयज्वनो भुवत

न यजमान रिष्यसि न सुन्वान न देवयो

देवानां य इन मनो...

नकिष टं कर्मणा नशन न पर योषन न योषति

देवानां य इन मनो...

असदत्र सुवीर्यमुत तयदाश्वश्व्यम

देवानां य इन्मनो...


yo yajāti yajāta it sunavacca pacāti ca

brahmedindrasyacākanat

puroḷāśaṃ yo asmai somaṃ rarata āśiram

pādit taṃ śakro aṃhasa


tasya dyumānasad ratho devajūtaḥ sa śūśuvat

viśvā vanvannamitriyā

asya prajāvatī ghṛhe.asaścantī dive-dive

iḷā dhenumatī duhe

yā dampatī samanasā sunuta ā ca dhāvataḥ

devāso nityayāśirā

prati prāśavyānitaḥ samyañcā barhirāśāte

na tā vājeṣu vāyata


na devānāmapi hnutaḥ sumatiṃ na jughukṣata

ravo bṛhad vivāsata


putriṇā tā kumāriṇā viśvamāyurvyaśnutaḥ

ubhā hiraṇyapeśasā

vītihotrā kṛtadvasū daśasyantāmṛtāya kam

samudho romaśaṃ hato deveṣū kṛṇuto duva

ā
arma parvatānāṃ vṛṇīmahe nadīnām

ā viṣṇoḥ sacābhuva


aitu pūṣā rayirbhaghaḥ svasti sarvadhātamaḥ

ururadhvā svastaye

aramatiranarvaṇo viśvo devasya manasā

dityānāmanehait

yathā no mitro aryamā varuṇaḥ santi ghopāḥ


sughā ṛtasyapanthāḥ


aghniṃ vaḥ pūrvyaṃ ghirā devamīḷe vasūnām

saparyantaḥpurupriyaṃ mitraṃ na kṣetrasādhasam

makṣū devavato rathaḥ śūro vā pṛtsu kāsu cit

devānāṃ ya in mano yajamāna iyakṣatyabhīdayajvano bhuvat

na yajamāna riṣyasi na sunvāna na devayo

devānāṃ ya in mano...


nakiṣ ṭaṃ karmaṇā naśan na pra yoṣan na yoṣati

devānāṃ ya in mano...


asadatra suvīryamuta tyadāśvaśvyam

devānāṃ ya inmano...
central land title horseshoe bay| where is the appendix of a book
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 31