Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 32

Rig Veda Book 8. Hymn 32

Rig Veda Book 8 Hymn 32

पर कर्तान्य रजीषिणः कण्वा इन्द्रस्य गाथया

मदे सोमस्य वोचत

यः सर्बिन्दमनर्शनिं पिप्रुं दासमहीशुवम

वधीदुग्रो रिणन्नपः

नयर्बुदस्य विष्टपं वर्ष्माणं बर्हतस्तिर

कर्षे तदिन्द्र पौंस्यम

परति शरुताय वो धर्षत तूर्णाशं न गिरेरधि

हुवेसुशिप्रमूतये

स गोरश्वस्य वि वरजं मन्दानः सोम्येभ्यः

पुरं नशूर दर्षसि

यदि मे रारणः सुत उक्थे वा दधसे चनः

आरादुपस्वधा गहि

वयं घा ते अपि षमसि सतोतार इन्द्र गिर्वणः

तवं नो जिन्व सोमपाः

उत नः पितुमा भर संरराणो अविक्षितम

मघवन भूरि ते वसु

उत नो गोमतस कर्धि हिरण्यवतो अश्विनः

इळाभिः सं रभेमहि

बर्बदुक्थं हवामहे सर्प्रकरस्नमूतये

साधु कर्ण्वन्तमवसे

यः संस्थे चिच्छतक्रतुरादीं कर्णोति वर्त्रहा

जरित्र्भ्यः पुरूवसुः

स नः शक्रश्चिदा शकद दानवानन्तराभरः

इन्द्रोविश्वाभिरूतिभिः

यो रायो.अवनिर्महान सुपारः सुन्वतः सखा

तमिन्द्रमभि गायत

आयन्तारं महि सथिरं पर्तनासु शरवोजितम

भूरेरीशानमोजसा

नकिरस्य शचीनां नियन्ता सून्र्तानाम

नकिर्वक्ता नदादिति

न नूनं बरह्मणां रणं पराशूनामस्ति सुन्वताम

न सोमो अप्रता पपे

पन्य इदुप गायत पन्य उक्थानि शंसत

बरह्मा कर्णोतपन्य इत

पन्य आ दर्दिरच्छता सहस्रा वाज्यव्र्तः

इन्द्रो यो यज्वनो वर्धः

वि षू चर सवधा अनु कर्ष्टीनामन्वाहुवः

इन्द्र पिब सुतानाम

पिब सवधैनवानामुत यस्तुग्र्ये सचा

उतायमिन्द्र यस्तव

अतीहि मन्युषाविणं सुषुवांसमुपारणे

इमं रातंसुतं पिब

इहि तिस्रः परावत इहि पञ्च जनानति

धेना इन्द्रावचाकशत

सूर्यो रश्मिं यथा सर्जा तवा यछन्तु मे गिरः

निम्नमापो न सध्र्यक

अध्वर्यवा तु हि षिञ्च सोमं वीराय शिप्रिणे

भरासुतस्य पीतये

य उद्नः फलिगं भिनन नयक सिन्धून्रवास्र्जत

यो गोषुपक्वं धारयत

अहन वर्त्रं रचीषम और्णवाभमहीशुवम

हिमेनाविध्यदर्बुदम

पर व उग्राय निष्टुरे.अषाळ्हाय परसक्षिणे

देवत्तं बरह्म गायत

यो विश्वान्यभि वरता सोमस्य मदे अन्धसः

इन्द्रो देवेषु चेतति

इह तया सधमाद्या हरी हिरण्यकेश्या

वोळ्हामभि परयो हितम

अर्वाञ्चं तवा पुरुष्टुत परियमेधस्तुता हरी

सोमपेयायवक्षतः


pra kṛtāny ṛjīṣiṇaḥ kaṇvā indrasya ghāthayā

made somasya vocata

yaḥ sṛbindamanarśaniṃ pipruṃ dāsamahīśuvam

vadhīdughro riṇannapa


nyarbudasya viṣṭapaṃ varṣmāṇaṃ bṛhatastira

kṛṣe tadindra pauṃsyam

prati śrutāya vo dhṛṣat tūrṇāśaṃ na ghireradhi

huvesuśipramūtaye

sa ghoraśvasya vi vrajaṃ mandānaḥ somyebhyaḥ

puraṃ naśūra darṣasi

yadi me rāraṇaḥ suta ukthe vā dadhase cana

rādupasvadhā ghahi

vayaṃ ghā te api ṣmasi stotāra indra ghirvaṇaḥ

tvaṃ no jinva somapāḥ


uta naḥ pitumā bhara saṃrarāṇo avikṣitam

maghavan bhūri te vasu

uta no ghomatas kṛdhi hiraṇyavato aśvinaḥ

iḷābhiḥ saṃ rabhemahi

bṛbadukthaṃ havāmahe sṛprakarasnamūtaye

sādhu kṛṇvantamavase

yaḥ saṃsthe cicchatakraturādīṃ kṛṇoti vṛtrahā

jaritṛbhyaḥ purūvasu


sa naḥ śakraścidā śakad dānavānantarābharaḥ

indroviśvābhirūtibhi


yo rāyo.avanirmahān supāraḥ sunvataḥ sakhā

tamindramabhi ghāyata

āyantāraṃ mahi sthiraṃ pṛtanāsu śravojitam

bhūrerīśānamojasā

nakirasya śacīnāṃ niyantā sūnṛtānām

nakirvaktā nadāditi

na nūnaṃ brahmaṇāṃ ṛaṃ prāśūnāmasti sunvatām

na somo apratā pape

panya idupa ghāyata panya ukthāni śaṃsata

brahmā kṛṇotapanya it

panya ā dardiracchatā sahasrā vājyavṛtaḥ

indro yo yajvano vṛdha


vi ṣū cara svadhā anu kṛṣṭnāmanvāhuvaḥ

indra piba sutānām

piba svadhainavānāmuta yastughrye sacā

utāyamindra yastava

atīhi manyuṣāviṇaṃ suṣuvāṃsamupāraṇe

imaṃ rātaṃsutaṃ piba

ihi tisraḥ parāvata ihi pañca janānati

dhenā indrāvacākaśat

sūryo raśmiṃ yathā sṛjā tvā yachantu me ghiraḥ

nimnamāpo na sadhryak

adhvaryavā tu hi ṣiñca somaṃ vīrāya śipriṇe

bharāsutasya pītaye

ya udnaḥ phalighaṃ bhinan nyak sindhūnravāsṛjat

yo ghoṣupakvaṃ dhārayat

ahan vṛtraṃ ṛcīṣama aurṇavābhamahīśuvam

himenāvidhyadarbudam

pra va ughrāya niṣṭure.aṣāḷhāya prasakṣiṇe

devattaṃ brahma ghāyata

yo viśvānyabhi vratā somasya made andhasaḥ

indro deveṣu cetati

iha tyā sadhamādyā harī hiraṇyakeśyā

voḷhāmabhi prayo hitam

arvāñcaṃ tvā puruṣṭuta priyamedhastutā harī

somapeyāyavakṣataḥ
three merry lad| victorian england romance
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 32