Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 35

Rig Veda Book 8. Hymn 35

Rig Veda Book 8 Hymn 35

अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर्वसुभिः सचाभुवा

सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना

विश्वाभिर्धीभिर्भुवनेन वाजिना दिवा पर्थिव्याद्रिभिः सचाभुवा

सजोषसा उषसा...

विश्वैर्देवैस्त्रिभिरेकादशैरिहाद्भिर्मरुद्भिर्भ्र्गुभिः सचाभुवा

सजोषसा उषसा...

जुषेथां यज्ञं बोधतं हवस्य मे विश्वेह देवौ सवनाव गछतम

सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना

सतोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सवनाव गछतम

सजोषसा उषसा सूर्येन चेषं...

गिरो जुषेथामध्वरं जुषेथां विश्वेह देवौ सवनाव गछतम

सजोषसा उषसा सूर्येण चेषं...

हारिद्रवेव पतथो वनेदुप सोमं सुतं महिषेवाव गछथः

सजोषसा उषसा सूर्येण च तरिर्वर्तिर्यातमश्विना

हंसाविव पतथो अध्वगाविव सोमं सुतं महिषेवाव गछथः

सजोषसा उषसा सूर्येण च तरिर...

शयेनाविव पतथो हव्यदातये सोमं सुतं महिषेवाव गछथः

सजोषसा उषसा सूर्येण च तरिर...

पिबतं च तर्प्णुतं चा च गछतं परजां च धत्तं दरविणं च धत्तम

सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना

जयतं च पर सतुतं च पर चावतं परजां च धत्तं दरविणं च धत्तम

सजोषसा उषसा सूर्येण चोर्जं...

हतं च शत्रून यततं च मित्रिणः परजां च धत्तं दरविणं च धत्तम

सजोषसा उषसा सूर्येण चोर्जं...

मित्रावरुणवन्ता उत धर्मवन्ता मरुत्वन्ता जरितुर्गछथो हवम

सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना

अङगिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर्गछथो हवम

सजोषसा उषसा सूर्येण चादित्यैर...

रभुमन्ता वर्षणा वाजवन्ता मरुत्वन्ता जरितुर्गछथो हवम

सजोषसा उषसा सूर्येण चादित्यैर...

बरह्म जिन्वतमुत जिन्वतं धियो हतं रक्षांसि सेधतममीवाः

सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना

कषत्रं जिन्वतमुत जिन्वतं नॄन हतं रक्षाण्सि सेधतममीवाः

सजोषसा उषसा सूर्येण च सोमं...

धेनूर्जिन्वतमुत जिन्वतं विशो हतं रक्षांसि सेधतममीवाः

सजोषसा उषसा सूर्येण च सोमं...

अत्रेरिव शर्णुतं पूर्व्यस्तुतिं शयावाश्वस्य सुन्वतो मदच्युता

सजोषसा उषसा सूर्येन चाश्विना तिरोह्न्यम

सर्गानिव सर्जतं सुष्टुतीरुप शयावाश्वस्य सुन्वतो मदच्युता

सजोषसा उषसा सूर्येण चाश्विना

रश्मीन्रिव यछतमध्वरानुप शयावाश्वस्य सुन्वतो मदच्युता

सजोषसा उषसा सूर्येण चाश्विना...

अर्वाग रथं नि यछतं पिबतं सोम्यं मधु

आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे

नमोवाके परस्थिते अध्वरे नरा विवक्षणस्य पीतये

आ यातं...

सवाहाक्र्तस्य तर्म्पतं सुतस्य देवावन्धसः

आ यातं...


aghninendreṇa varuṇena viṣṇunādityai rudrairvasubhiḥ sacābhuvā

sajoṣasā uṣasā sūryeṇa ca somaṃ pibatamaśvinā

viśvābhirdhībhirbhuvanena vājinā divā pṛthivyādribhiḥ sacābhuvā

sajoṣasā uṣasā...


viśvairdevaistribhirekādaśairihādbhirmarudbhirbhṛghubhiḥ sacābhuvā

sajoṣasā uṣasā...


juṣethāṃ yajñaṃ bodhataṃ havasya me viśveha devau savanāva ghachatam

sajoṣasā uṣasā sūryeṇa ceṣaṃ no voḷhamaśvinā

stomaṃ juṣethāṃ yuvaśeva kanyanāṃ viśveha devau savanāva ghachatam

sajoṣasā uṣasā sūryena ceṣaṃ...


ghiro juṣethāmadhvaraṃ juṣethāṃ viśveha devau savanāva ghachatam

sajoṣasā uṣasā sūryeṇa ceṣaṃ...


hāridraveva patatho vanedupa somaṃ sutaṃ mahiṣevāva ghachathaḥ

sajoṣasā uṣasā sūryeṇa ca trirvartiryātamaśvinā

haṃsāviva patatho adhvaghāviva somaṃ sutaṃ mahiṣevāva ghachathaḥ

sajoṣasā uṣasā sūryeṇa ca trir...

yenāviva patatho havyadātaye somaṃ sutaṃ mahiṣevāva ghachathaḥ

sajoṣasā uṣasā sūryeṇa ca trir...


pibataṃ ca tṛpṇutaṃ cā ca ghachataṃ prajāṃ ca dhattaṃ draviṇaṃ ca dhattam

sajoṣasā uṣasā sūryeṇa corjaṃ no dhattamaśvinā

jayataṃ ca pra stutaṃ ca pra cāvataṃ prajāṃ ca dhattaṃ draviṇaṃ ca dhattam

sajoṣasā uṣasā sūryeṇa corjaṃ...


hataṃ ca śatrūn yatataṃ ca mitriṇaḥ prajāṃ ca dhattaṃ draviṇaṃ ca dhattam

sajoṣasā uṣasā sūryeṇa corjaṃ...


mitrāvaruṇavantā uta dharmavantā marutvantā jariturghachatho havam

sajoṣasā uṣasā sūryeṇa cādityairyātamaśvinā

aṅghirasvantā uta viṣṇuvantā marutvantā jariturghachatho havam

sajoṣasā uṣasā sūryeṇa cādityair...

bhumantā vṛṣaṇā vājavantā marutvantā jariturghachatho havam

sajoṣasā uṣasā sūryeṇa cādityair...


brahma jinvatamuta jinvataṃ dhiyo hataṃ rakṣāṃsi sedhatamamīvāḥ


sajoṣasā uṣasā sūryeṇa ca somaṃ sunvato aśvinā

kṣatraṃ jinvatamuta jinvataṃ nṝn hataṃ rakṣāṇsi sedhatamamīvāḥ


sajoṣasā uṣasā sūryeṇa ca somaṃ...


dhenūrjinvatamuta jinvataṃ viśo hataṃ rakṣāṃsi sedhatamamīvāḥ


sajoṣasā uṣasā sūryeṇa ca somaṃ...


atreriva śṛṇutaṃ pūrvyastutiṃ śyāvāśvasya sunvato madacyutā

sajoṣasā uṣasā sūryena cāśvinā tiroahnyam

sarghāniva sṛjataṃ suṣṭutīrupa śyāvāśvasya sunvato madacyutā

sajoṣasā uṣasā sūryeṇa cāśvinā

raśmīnriva yachatamadhvarānupa śyāvāśvasya sunvato madacyutā

sajoṣasā uṣasā sūryeṇa cāśvinā...


arvāgh rathaṃ ni yachataṃ pibataṃ somyaṃ madhu

ā yātamaśvinā ghatamavasyurvāmahaṃ huve dhattaṃ ratnāni dāśuṣe

namovāke prasthite adhvare narā vivakṣaṇasya pītaye

ā yātaṃ...


svāhākṛtasya tṛmpataṃ sutasya devāvandhasa

ā
yātaṃ...
on septuagint| on septuagint
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 8. Hymn 35